Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 tē phirūśinō'dhyāpakāśca yīśuṁ papracchuḥ, tava śiṣyāḥ prācāṁ paramparāgatavākyānusārēṇa nācarantō'prakṣālitakaraiḥ kutō bhujaṁtē?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ते फिरूशिनोऽध्यापकाश्च यीशुं पप्रच्छुः, तव शिष्याः प्राचां परम्परागतवाक्यानुसारेण नाचरन्तोऽप्रक्षालितकरैः कुतो भुजंते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তে ফিৰূশিনোঽধ্যাপকাশ্চ যীশুং পপ্ৰচ্ছুঃ, তৱ শিষ্যাঃ প্ৰাচাং পৰম্পৰাগতৱাক্যানুসাৰেণ নাচৰন্তোঽপ্ৰক্ষালিতকৰৈঃ কুতো ভুজংতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তে ফিরূশিনোঽধ্যাপকাশ্চ যীশুং পপ্রচ্ছুঃ, তৱ শিষ্যাঃ প্রাচাং পরম্পরাগতৱাক্যানুসারেণ নাচরন্তোঽপ্রক্ষালিতকরৈঃ কুতো ভুজংতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တေ ဖိရူၑိနော'ဓျာပကာၑ္စ ယီၑုံ ပပြစ္ဆုး, တဝ ၑိၐျား ပြာစာံ ပရမ္ပရာဂတဝါကျာနုသာရေဏ နာစရန္တော'ပြက္ၐာလိတကရဲး ကုတော ဘုဇံတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tE phirUzinO'dhyApakAzca yIzuM papracchuH, tava ziSyAH prAcAM paramparAgatavAkyAnusArENa nAcarantO'prakSAlitakaraiH kutO bhujaMtE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:5
12 अन्तरसन्दर्भाः  

tava śiṣyāḥ kimartham aprakṣālitakarai rbhakṣitvā paramparāgataṁ prācīnānāṁ vyavahāraṁ laṅvantē?


itthaṁ svapracāritaparamparāgatavākyēna yūyam īśvarājñāṁ mudhā vidhadvvē, īdr̥śānyanyānyanēkāni karmmāṇi kurudhvē|


yūyaṁ jalapātrapānapātrādīni majjayantō manujaparamparāgatavākyaṁ rakṣatha kintu īśvarājñāṁ laṁghadhvē; aparā īdr̥śyōnēkāḥ kriyā api kurudhvē|


anyañcākathayat yūyaṁ svaparamparāgatavākyasya rakṣārthaṁ spaṣṭarūpēṇa īśvarājñāṁ lōpayatha|


śiśūnāṁ tvakchēdanādyācaraṇaṁ pratiṣidhya tvaṁ bhinnadēśanivāsinō yihūdīyalōkān mūsāvākyam aśraddhātum upadiśasīti taiḥ śrutamasti|


tān gr̥hītvā taiḥ sahitaḥ svaṁ śuciṁ kuru tathā tēṣāṁ śirōmuṇḍanē yō vyayō bhavati taṁ tvaṁ dēhi| tathā kr̥tē tvadīyācārē yā janaśruti rjāyatē sālīkā kintu tvaṁ vidhiṁ pālayan vyavasthānusārēṇēvācarasīti tē bhōtsantē|


yē ca lōkāḥ kēvalaṁ chinnatvacō na santō 'smatpūrvvapuruṣa ibrāhīm achinnatvak san yēna viśvāsamārgēṇa gatavān tēnaiva tasya pādacihnēna gacchanti tēṣāṁ tvakchēdināmapyādipuruṣō bhavēt tadartham atvakchēdinō mānavasya viśvāsāt puṇyam utpadyata iti pramāṇasvarūpaṁ tvakchēdacihnaṁ sa prāpnōt|


aparañca pūrvvapuruṣaparamparāgatēṣu vākyēṣvanyāpēkṣātīvāsaktaḥ san ahaṁ yihūdidharmmatē mama samavayaskān bahūn svajātīyān atyaśayi|


yuṣmanmadhyē 'vihitācāriṇaḥ kē'pi janā vidyantē tē ca kāryyam akurvvanta ālasyam ācarantītyasmābhiḥ śrūyatē|


hē bhrātaraḥ, asmatprabhō ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmattō yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karōti tarhi yūyaṁ tasmāt pr̥thag bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्