Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 naravadhaścauryyaṁ lōbhō duṣṭatā pravañcanā kāmukatā kudr̥ṣṭirīśvaranindā garvvastama ityādīni nirgacchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 नरवधश्चौर्य्यं लोभो दुष्टता प्रवञ्चना कामुकता कुदृष्टिरीश्वरनिन्दा गर्व्वस्तम इत्यादीनि निर्गच्छन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 নৰৱধশ্চৌৰ্য্যং লোভো দুষ্টতা প্ৰৱঞ্চনা কামুকতা কুদৃষ্টিৰীশ্ৱৰনিন্দা গৰ্ৱ্ৱস্তম ইত্যাদীনি নিৰ্গচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 নরৱধশ্চৌর্য্যং লোভো দুষ্টতা প্রৱঞ্চনা কামুকতা কুদৃষ্টিরীশ্ৱরনিন্দা গর্ৱ্ৱস্তম ইত্যাদীনি নির্গচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 နရဝဓၑ္စော်ရျျံ လောဘော ဒုၐ္ဋတာ ပြဝဉ္စနာ ကာမုကတာ ကုဒၖၐ္ဋိရီၑွရနိန္ဒာ ဂရွွသ္တမ ဣတျာဒီနိ နိရ္ဂစ္ဆန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 naravadhazcauryyaM lObhO duSTatA pravanjcanA kAmukatA kudRSTirIzvaranindA garvvastama ityAdIni nirgacchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:22
26 अन्तरसन्दर्भाः  

svēcchayā nijadravyavyavaharaṇaṁ kiṁ mayā na karttavyaṁ? mama dātr̥tvāt tvayā kim īrṣyādr̥ṣṭiḥ kriyatē?


kintu lōcanē'prasannē tava kr̥tsnaṁ vapuḥ tamisrayuktaṁ bhaviṣyati| ataēva yā dīptistvayi vidyatē, sā yadi tamisrayuktā bhavati, tarhi tat tamisraṁ kiyan mahat|


yatō'ntarād arthān mānavānāṁ manōbhyaḥ kucintā parastrīvēśyāgamanaṁ


ētāni sarvvāṇi duritānyantarādētya naramamēdhyaṁ kurvvanti|


taiśca vayaṁ vitarkān īśvarīyatattvajñānasya pratibandhikāṁ sarvvāṁ cittasamunnatiñca nipātayāmaḥ sarvvasaṅkalpañca bandinaṁ kr̥tvā khrīṣṭasyājñāgrāhiṇaṁ kurmmaḥ,


itthaṁ nirbbōdhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyatē tad īśvarasyābhimataṁ|


hē yuvānaḥ, yūyamapi prācīnalōkānāṁ vaśyā bhavata sarvvē ca sarvvēṣāṁ vaśībhūya namratābharaṇēna bhūṣitā bhavata, yataḥ,ātmābhimānilōkānāṁ vipakṣō bhavatīśvaraḥ| kintu tēnaiva namrēbhyaḥ prasādād dīyatē varaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्