Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 itthaṁ svapracāritaparamparāgatavākyēna yūyam īśvarājñāṁ mudhā vidhadvvē, īdr̥śānyanyānyanēkāni karmmāṇi kurudhvē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 इत्थं स्वप्रचारितपरम्परागतवाक्येन यूयम् ईश्वराज्ञां मुधा विधद्व्वे, ईदृशान्यन्यान्यनेकानि कर्म्माणि कुरुध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ইত্থং স্ৱপ্ৰচাৰিতপৰম্পৰাগতৱাক্যেন যূযম্ ঈশ্ৱৰাজ্ঞাং মুধা ৱিধদ্ৱ্ৱে, ঈদৃশান্যন্যান্যনেকানি কৰ্ম্মাণি কুৰুধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ইত্থং স্ৱপ্রচারিতপরম্পরাগতৱাক্যেন যূযম্ ঈশ্ৱরাজ্ঞাং মুধা ৱিধদ্ৱ্ৱে, ঈদৃশান্যন্যান্যনেকানি কর্ম্মাণি কুরুধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဣတ္ထံ သွပြစာရိတပရမ္ပရာဂတဝါကျေန ယူယမ် ဤၑွရာဇ္ဉာံ မုဓာ ဝိဓဒွွေ, ဤဒၖၑာနျနျာနျနေကာနိ ကရ္မ္မာဏိ ကုရုဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 itthaM svapracAritaparamparAgatavAkyEna yUyam IzvarAjnjAM mudhA vidhadvvE, IdRzAnyanyAnyanEkAni karmmANi kurudhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:13
14 अन्तरसन्दर्भाः  

sa nijapitarau puna rna saṁmaṁsyatē| itthaṁ yūyaṁ paramparāgatēna svēṣāmācārēṇēśvarīyājñāṁ lumpatha|


tarhi yūyaṁ mātuḥ pitu rvōpakāraṁ karttāṁ taṁ vārayatha|


atha sa lōkānāhūya babhāṣē yūyaṁ sarvvē madvākyaṁ śr̥ṇuta budhyadhvañca|


yataḥ phirūśinaḥ sarvvayihūdīyāśca prācāṁ paramparāgatavākyaṁ sammanya pratalēna hastān aprakṣālya na bhuñjatē|


tē phirūśinō'dhyāpakāśca yīśuṁ papracchuḥ, tava śiṣyāḥ prācāṁ paramparāgatavākyānusārēṇa nācarantō'prakṣālitakaraiḥ kutō bhujaṁtē?


anyañcākathayat yūyaṁ svaparamparāgatavākyasya rakṣārthaṁ spaṣṭarūpēṇa īśvarājñāṁ lōpayatha|


aparañca pūrvvapuruṣaparamparāgatēṣu vākyēṣvanyāpēkṣātīvāsaktaḥ san ahaṁ yihūdidharmmatē mama samavayaskān bahūn svajātīyān atyaśayi|


pārthakyam īrṣyā vadhō mattatvaṁ lampaṭatvamityādīni spaṣṭatvēna śārīrikabhāvasya karmmāṇi santi| pūrvvaṁ yadvat mayā kathitaṁ tadvat punarapi kathyatē yē janā ētādr̥śāni karmmāṇyācaranti tairīśvarasya rājyē'dhikāraḥ kadāca na lapsyatē|


ryihūdīyōpākhyānēṣu satyamatabhraṣṭānāṁ mānavānām ājñāsu ca manāṁsi na nivēśayēyustathādiśa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्