Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 mārgayātrāyai pādēṣūpānahau dattvā dvē uttarīyē mā paridhadvvaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 मार्गयात्रायै पादेषूपानहौ दत्त्वा द्वे उत्तरीये मा परिधद्व्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 মাৰ্গযাত্ৰাযৈ পাদেষূপানহৌ দত্ত্ৱা দ্ৱে উত্তৰীযে মা পৰিধদ্ৱ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 মার্গযাত্রাযৈ পাদেষূপানহৌ দত্ত্ৱা দ্ৱে উত্তরীযে মা পরিধদ্ৱ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 မာရ္ဂယာတြာယဲ ပါဒေၐူပါနဟော် ဒတ္တွာ ဒွေ ဥတ္တရီယေ မာ ပရိဓဒွွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 mArgayAtrAyai pAdESUpAnahau dattvA dvE uttarIyE mA paridhadvvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:9
6 अन्तरसन्दर्भाः  

anyacca yātrāyai cēlasampuṭaṁ vā dvitīyavasanaṁ vā pādukē vā yaṣṭiḥ, ētān mā gr̥hlīta, yataḥ kāryyakr̥t bharttuṁ yōgyō bhavati|


aparam ahaṁ manaḥparāvarttanasūcakēna majjanēna yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattōpi mahān, ahaṁ tadīyōpānahau vōḍhumapi nahi yōgyōsmi, sa yuṣmān vahnirūpē pavitra ātmani saṁmajjayiṣyati|


aparamapyuktaṁ tēna yūyaṁ yasyāṁ puryyāṁ yasya nivēśanaṁ pravēkṣyatha tāṁ purīṁ yāvanna tyakṣyatha tāvat tannivēśanē sthāsyatha|


punarityādiśad yūyam ēkaikāṁ yaṣṭiṁ vinā vastrasaṁpuṭaḥ pūpaḥ kaṭibandhē tāmrakhaṇḍañca ēṣāṁ kimapi mā grahlīta,


sa dūtastamavadat, baddhakaṭiḥ san pādayōḥ pādukē arpaya; tēna tathā kr̥tē sati dūtastam uktavān gātrīyavastraṁ gātrē nidhāya mama paścād ēhi|


śāntēḥ suvārttayā jātam utsāhaṁ pādukāyugalaṁ padē samarpya tiṣṭhata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्