Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 anyē'kathayan ayam ēliyaḥ, kēpi kathitavanta ēṣa bhaviṣyadvādī yadvā bhaviṣyadvādināṁ sadr̥śa ēkōyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अन्येऽकथयन् अयम् एलियः, केपि कथितवन्त एष भविष्यद्वादी यद्वा भविष्यद्वादिनां सदृश एकोयम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অন্যেঽকথযন্ অযম্ এলিযঃ, কেপি কথিতৱন্ত এষ ভৱিষ্যদ্ৱাদী যদ্ৱা ভৱিষ্যদ্ৱাদিনাং সদৃশ একোযম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অন্যেঽকথযন্ অযম্ এলিযঃ, কেপি কথিতৱন্ত এষ ভৱিষ্যদ্ৱাদী যদ্ৱা ভৱিষ্যদ্ৱাদিনাং সদৃশ একোযম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အနျေ'ကထယန် အယမ် ဧလိယး, ကေပိ ကထိတဝန္တ ဧၐ ဘဝိၐျဒွါဒီ ယဒွါ ဘဝိၐျဒွါဒိနာံ သဒၖၑ ဧကောယမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 anyE'kathayan ayam EliyaH, kEpi kathitavanta ESa bhaviSyadvAdI yadvA bhaviSyadvAdinAM sadRza EkOyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:15
19 अन्तरसन्दर्भाः  

tadānīṁ tē kathitavantaḥ, kēcid vadanti tvaṁ majjayitā yōhan, kēcidvadanti, tvam ēliyaḥ, kēcicca vadanti, tvaṁ yirimiyō vā kaścid bhaviṣyadvādīti|


tatra lōkōḥ kathayāmāsuḥ, ēṣa gālīlpradēśīya-nāsaratīya-bhaviṣyadvādī yīśuḥ|


kintu hērōd ityākarṇya bhāṣitavān yasyāhaṁ śiraśchinnavān sa ēva yōhanayaṁ sa śmaśānādudatiṣṭhat|


tē pratyūcuḥ tvāṁ yōhanaṁ majjakaṁ vadanti kintu kēpi kēpi ēliyaṁ vadanti; aparē kēpi kēpi bhaviṣyadvādinām ēkō jana iti vadanti|


santānān prati pitr̥ṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhōḥ paramēśvarasya sēvārtham ēkāṁ sajjitajātiṁ vidhātuñca sa ēliyarūpātmaśaktiprāptastasyāgrē gamiṣyati|


tasmāt sarvvē lōkāḥ śaśaṅkirē; ēkō mahābhaviṣyadvādī madhyē'smākam samudait, īśvaraśca svalōkānanvagr̥hlāt kathāmimāṁ kathayitvā īśvaraṁ dhanyaṁ jagaduḥ|


tasmāt sa nimantrayitā phirūśī manasā cintayāmāsa, yadyayaṁ bhaviṣyadvādī bhavēt tarhi ēnaṁ spr̥śati yā strī sā kā kīdr̥śī cēti jñātuṁ śaknuyāt yataḥ sā duṣṭā|


tatastē prācuḥ, tvāṁ yōhanmajjakaṁ vadanti; kēcit tvām ēliyaṁ vadanti, pūrvvakālikaḥ kaścid bhaviṣyadvādī śmaśānād udatiṣṭhad ityapi kēcid vadanti|


yataḥ kēcidūcuryōhan śmaśānādudatiṣṭhat| kēcidūcuḥ, ēliyō darśanaṁ dattavān; ēvamanyalōkā ūcuḥ pūrvvīyaḥ kaścid bhaviṣyadvādī samutthitaḥ|


tadā tē'pr̥cchan tarhi kō bhavān? kiṁ ēliyaḥ? sōvadat na; tatastē'pr̥cchan tarhi bhavān sa bhaviṣyadvādī? sōvadat nāhaṁ saḥ|


tadā tē'pr̥cchan yadi nābhiṣiktōsi ēliyōsi na sa bhaviṣyadvādyapi nāsi ca, tarhi lōkān majjayasi kutaḥ?


aparaṁ yīśōrētādr̥śīm āścaryyakriyāṁ dr̥ṣṭvā lōkā mithō vaktumārēbhirē jagati yasyāgamanaṁ bhaviṣyati sa ēvāyam avaśyaṁ bhaviṣyadvakttā|


ētāṁ vāṇīṁ śrutvā bahavō lōkā avadan ayamēva niścitaṁ sa bhaviṣyadvādī|


itthaṁ tēṣāṁ parasparaṁ bhinnavākyatvam abhavat| paścāt tē punarapi taṁ pūrvvāndhaṁ mānuṣam aprākṣuḥ yō janastava cakṣuṣī prasannē kr̥tavān tasmin tvaṁ kiṁ vadasi? sa ukttavān sa bhaviśadvādī|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्