Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 itthaṁ tasya sukhyātiścaturdiśō vyāptā tadā hērōd rājā tanniśamya kathitavān, yōhan majjakaḥ śmaśānād utthita atōhētōstēna sarvvā ētā adbhutakriyāḥ prakāśantē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 इत्थं तस्य सुख्यातिश्चतुर्दिशो व्याप्ता तदा हेरोद् राजा तन्निशम्य कथितवान्, योहन् मज्जकः श्मशानाद् उत्थित अतोहेतोस्तेन सर्व्वा एता अद्भुतक्रियाः प्रकाशन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ইত্থং তস্য সুখ্যাতিশ্চতুৰ্দিশো ৱ্যাপ্তা তদা হেৰোদ্ ৰাজা তন্নিশম্য কথিতৱান্, যোহন্ মজ্জকঃ শ্মশানাদ্ উত্থিত অতোহেতোস্তেন সৰ্ৱ্ৱা এতা অদ্ভুতক্ৰিযাঃ প্ৰকাশন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ইত্থং তস্য সুখ্যাতিশ্চতুর্দিশো ৱ্যাপ্তা তদা হেরোদ্ রাজা তন্নিশম্য কথিতৱান্, যোহন্ মজ্জকঃ শ্মশানাদ্ উত্থিত অতোহেতোস্তেন সর্ৱ্ৱা এতা অদ্ভুতক্রিযাঃ প্রকাশন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဣတ္ထံ တသျ သုချာတိၑ္စတုရ္ဒိၑော ဝျာပ္တာ တဒါ ဟေရောဒ် ရာဇာ တန္နိၑမျ ကထိတဝါန်, ယောဟန် မဇ္ဇကး ၑ္မၑာနာဒ် ဥတ္ထိတ အတောဟေတောသ္တေန သရွွာ ဧတာ အဒ္ဘုတကြိယား ပြကာၑန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 itthaM tasya sukhyAtizcaturdizO vyAptA tadA hErOd rAjA tannizamya kathitavAn, yOhan majjakaH zmazAnAd utthita atOhEtOstEna sarvvA EtA adbhutakriyAH prakAzantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:14
16 अन्तरसन्दर्भाः  

kintu tau prasthāya tasmin kr̥tsnē dēśē tasya kīrttiṁ prakāśayāmāsatuḥ|


tadā tasya yaśō gālīlaścaturdiksthasarvvadēśān vyāpnōt|


kintu sa gatvā tat karmma itthaṁ vistāryya pracārayituṁ prārēbhē tēnaiva yīśuḥ punaḥ saprakāśaṁ nagaraṁ pravēṣṭuṁ nāśaknōt tatōhētōrbahiḥ kānanasthānē tasyau; tathāpi caturddigbhyō lōkāstasya samīpamāyayuḥ|


tē pratyūcuḥ tvāṁ yōhanaṁ majjakaṁ vadanti kintu kēpi kēpi ēliyaṁ vadanti; aparē kēpi kēpi bhaviṣyadvādinām ēkō jana iti vadanti|


aparañca tasmin dinē kiyantaḥ phirūśina āgatya yīśuṁ prōcuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, hērōd tvāṁ jighāṁsati|


anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśē vatsarē sati yadā pantīyapīlātō yihūdādēśādhipati rhērōd tu gālīlpradēśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhōnītiyāpradēśasya ca rājāsīt luṣānīyanāmā avilīnīdēśasya rājāsīt


tataḥ paraṁ samastaṁ yihūdādēśaṁ tasya caturdiksthadēśañca tasyaitatkīrtti rvyānaśē|


tatastē prācuḥ, tvāṁ yōhanmajjakaṁ vadanti; kēcit tvām ēliyaṁ vadanti, pūrvvakālikaḥ kaścid bhaviṣyadvādī śmaśānād udatiṣṭhad ityapi kēcid vadanti|


yatō yuṣmattaḥ pratināditayā prabhō rvāṇyā mākidaniyākhāyādēśau vyāptau kēvalamētannahi kintvīśvarē yuṣmākaṁ yō viśvāsastasya vārttā sarvvatrāśrāvi, tasmāt tatra vākyakathanam asmākaṁ niṣprayōjanaṁ|


aparaṁ lakṣaṇairadbhutakarmmabhi rvividhaśaktiprakāśēna nijēcchātaḥ pavitrasyātmanō vibhāgēna ca yad īśvarēṇa pramāṇīkr̥tam abhūt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्