Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 yā strī sā yīśō rvārttāṁ prāpya manasākathayat yadyahaṁ tasya vastramātra spraṣṭuṁ labhēyaṁ tadā rōgahīnā bhaviṣyāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 या स्त्री सा यीशो र्वार्त्तां प्राप्य मनसाकथयत् यद्यहं तस्य वस्त्रमात्र स्प्रष्टुं लभेयं तदा रोगहीना भविष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যা স্ত্ৰী সা যীশো ৰ্ৱাৰ্ত্তাং প্ৰাপ্য মনসাকথযৎ যদ্যহং তস্য ৱস্ত্ৰমাত্ৰ স্প্ৰষ্টুং লভেযং তদা ৰোগহীনা ভৱিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যা স্ত্রী সা যীশো র্ৱার্ত্তাং প্রাপ্য মনসাকথযৎ যদ্যহং তস্য ৱস্ত্রমাত্র স্প্রষ্টুং লভেযং তদা রোগহীনা ভৱিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယာ သ္တြီ သာ ယီၑော ရွာရ္တ္တာံ ပြာပျ မနသာကထယတ် ယဒျဟံ တသျ ဝသ္တြမာတြ သ္ပြၐ္ဋုံ လဘေယံ တဒါ ရောဂဟီနာ ဘဝိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yA strI sA yIzO rvArttAM prApya manasAkathayat yadyahaM tasya vastramAtra spraSTuM labhEyaM tadA rOgahInA bhaviSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:27
7 अन्तरसन्दर्भाः  

aparaṁ tadīyavasanasya granthimātraṁ spraṣṭuṁ vinīya yāvantō janāstat sparśaṁ cakrirē, tē sarvvaēva nirāmayā babhūvuḥ|


śīrṇā cikitsakānāṁ nānācikitsābhiśca duḥkhaṁ bhuktavatī ca sarvvasvaṁ vyayitvāpi nārōgyaṁ prāptā ca punarapi pīḍitāsīcca


atōhētōḥ sā lōkāraṇyamadhyē tatpaścādāgatya tasya vastraṁ pasparśa|


tathā yatra yatra grāmē yatra yatra purē yatra yatra pallyāñca tēna pravēśaḥ kr̥tastadvartmamadhyē lōkāḥ pīḍitān sthāpayitvā tasya cēlagranthimātraṁ spraṣṭum tēṣāmarthē tadanujñāṁ prārthayantaḥ yāvantō lōkāḥ paspr̥śustāvanta ēva gadānmuktāḥ|


yat paridhēyē gātramārjanavastrē vā tasya dēhāt pīḍitalōkānām samīpam ānītē tē nirāmayā jātā apavitrā bhūtāśca tēbhyō bahirgatavantaḥ|


pitarasya gamanāgamanābhyāṁ kēnāpi prakārēṇa tasya chāyā kasmiṁścijjanē lagiṣyatītyāśayā lōkā rōgiṇaḥ śivikayā khaṭvayā cānīya pathi pathi sthāpitavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्