Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 aparaṁ yāyīr nāmnā kaścid bhajanagr̥hasyādhipa āgatya taṁ dr̥ṣṭvaiva caraṇayōḥ patitvā bahu nivēdya kathitavān;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 अपरं यायीर् नाम्ना कश्चिद् भजनगृहस्याधिप आगत्य तं दृष्ट्वैव चरणयोः पतित्वा बहु निवेद्य कथितवान्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অপৰং যাযীৰ্ নাম্না কশ্চিদ্ ভজনগৃহস্যাধিপ আগত্য তং দৃষ্ট্ৱৈৱ চৰণযোঃ পতিৎৱা বহু নিৱেদ্য কথিতৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অপরং যাযীর্ নাম্না কশ্চিদ্ ভজনগৃহস্যাধিপ আগত্য তং দৃষ্ট্ৱৈৱ চরণযোঃ পতিৎৱা বহু নিৱেদ্য কথিতৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အပရံ ယာယီရ် နာမ္နာ ကၑ္စိဒ် ဘဇနဂၖဟသျာဓိပ အာဂတျ တံ ဒၖၐ္ဋွဲဝ စရဏယေား ပတိတွာ ဗဟု နိဝေဒျ ကထိတဝါန်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 aparaM yAyIr nAmnA kazcid bhajanagRhasyAdhipa Agatya taM dRSTvaiva caraNayOH patitvA bahu nivEdya kathitavAn;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:22
14 अन्तरसन्दर्भाः  

tatō gēhamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daṇḍavad bhūtvā praṇēmuḥ, aparaṁ svēṣāṁ ghanasampattiṁ mōcayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ|


tataḥ sā strī bhītā kampitā ca satī svasyā rukpratikriyā jātēti jñātvāgatya tatsammukhē patitvā sarvvavr̥ttāntaṁ satyaṁ tasmai kathayāmāsa|


tasya bhajanagr̥hādhipasya nivēśanasamīpam āgatya kalahaṁ bahurōdanaṁ vilāpañca kurvvatō lōkān dadarśa|


kintu viśrāmavārē yīśunā tasyāḥ svāsthyakaraṇād bhajanagēhasyādhipatiḥ prakupya lōkān uvāca, ṣaṭsu dinēṣu lōkaiḥ karmma karttavyaṁ tasmāddhētōḥ svāsthyārthaṁ tēṣu dinēṣu āgacchata, viśrāmavārē māgacchata|


tadā śimōnpitarastad vilōkya yīśōścaraṇayōḥ patitvā, hē prabhōhaṁ pāpī narō mama nikaṭād bhavān yātu, iti kathitavān|


sa yīśuṁ dr̥ṣṭvaiva cīcchabdaṁ cakāra tasya sammukhē patitvā prōccairjagāda ca, hē sarvvapradhānēśvarasya putra, mayā saha tava kaḥ sambandhaḥ? tvayi vinayaṁ karōmi māṁ mā yātaya|


vyavasthābhaviṣyadvākyayōḥ paṭhitayōḥ satō rhē bhrātarau lōkān prati yuvayōḥ kācid upadēśakathā yadyasti tarhi tāṁ vadataṁ tau prati tasya bhajanabhavanasyādhipatayaḥ kathām ētāṁ kathayitvā praiṣayan|


tadā bhinnadēśīyāḥ sōsthinināmānaṁ bhajanabhavanasya pradhānādhipatiṁ dhr̥tvā vicārasthānasya sammukhē prāharan tathāpi gālliyā tēṣu sarvvakarmmasu na manō nyadadhāt|


tataḥ krīṣpanāmā bhajanabhavanādhipatiḥ saparivāraḥ prabhau vyaśvasīt, karinthanagarīyā bahavō lōkāśca samākarṇya viśvasya majjitā abhavan|


yōhanaham ētāni śrutavān dr̥ṣṭavāṁścāsmi śrutvā dr̥ṣṭvā ca taddarśakadūtasya praṇāmārthaṁ taccaraṇayōrantikē 'pataṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्