Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 naukātō nirgatamātrād apavitrabhūtagrasta ēkaḥ śmaśānādētya taṁ sākṣāc cakāra|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 नौकातो निर्गतमात्राद् अपवित्रभूतग्रस्त एकः श्मशानादेत्य तं साक्षाच् चकार।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 নৌকাতো নিৰ্গতমাত্ৰাদ্ অপৱিত্ৰভূতগ্ৰস্ত একঃ শ্মশানাদেত্য তং সাক্ষাচ্ চকাৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 নৌকাতো নির্গতমাত্রাদ্ অপৱিত্রভূতগ্রস্ত একঃ শ্মশানাদেত্য তং সাক্ষাচ্ চকার|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 နော်ကာတော နိရ္ဂတမာတြာဒ် အပဝိတြဘူတဂြသ္တ ဧကး ၑ္မၑာနာဒေတျ တံ သာက္ၐာစ် စကာရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 naukAtO nirgatamAtrAd apavitrabhUtagrasta EkaH zmazAnAdEtya taM sAkSAc cakAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:2
13 अन्तरसन्दर्भाः  

aparañca tasmin bhajanagr̥hē apavitrabhūtēna grasta ēkō mānuṣa āsīt| sa cītśabdaṁ kr̥tvā kathayāñcakē


tataḥ sō'pavitrabhūtastaṁ sampīḍya atyucaiścītkr̥tya nirjagāma|


tasyāpavitrabhūtō'sti tēṣāmētatkathāhētōḥ sa itthaṁ kathitavān|


tadā lōkasamūhaścēt tasyōpari patati ityāśaṅkya sa nāvamēkāṁ nikaṭē sthāpayituṁ śiṣyānādiṣṭavān|


anantaraṁ sa samudrataṭē punarupadēṣṭuṁ prārēbhē, tatastatra bahujanānāṁ samāgamāt sa sāgarōpari naukāmāruhya samupaviṣṭaḥ; sarvvē lōkāḥ samudrakūlē tasthuḥ|


tadā tē lōkān visr̥jya tamavilambaṁ gr̥hītvā naukayā pratasthirē; aparā api nāvastayā saha sthitāḥ|


anantaraṁ yīśau nāvā punaranyapāra uttīrṇē sindhutaṭē ca tiṣṭhati sati tatsamīpē bahulōkānāṁ samāgamō'bhūt|


sa śmaśānē'vātsīt kōpi taṁ śr̥ṅkhalēna badvvā sthāpayituṁ nāśaknōt|


yatō yīśustaṁ kathitavān rē apavitrabhūta, asmānnarād bahirnirgaccha|


yataḥ suraphainikīdēśīyayūnānīvaṁśōdbhavastriyāḥ kanyā bhūtagrastāsīt| sā strī tadvārttāṁ prāpya tatsamīpamāgatya taccaraṇayōḥ patitvā


bahutithakālaṁ bhūtagrasta ēkō mānuṣaḥ purādāgatya taṁ sākṣāccakāra| sa manuṣō vāsō na paridadhat gr̥hē ca na vasan kēvalaṁ śmaśānam adhyuvāsa|


tatastasminnāgatamātrē bhūtastaṁ bhūmau pātayitvā vidadāra; tadā yīśustamamēdhyaṁ bhūtaṁ tarjayitvā bālakaṁ svasthaṁ kr̥tvā tasya pitari samarpayāmāsa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्