Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 tathā kiyanti bījānyuttamabhūmau patitāni tāni saṁvr̥dvya phalānyutpāditāni kiyanti bījāni triṁśadguṇāni kiyanti ṣaṣṭiguṇāni kiyanti śataguṇāni phalāni phalitavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तथा कियन्ति बीजान्युत्तमभूमौ पतितानि तानि संवृद्व्य फलान्युत्पादितानि कियन्ति बीजानि त्रिंशद्गुणानि कियन्ति षष्टिगुणानि कियन्ति शतगुणानि फलानि फलितवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তথা কিযন্তি বীজান্যুত্তমভূমৌ পতিতানি তানি সংৱৃদ্ৱ্য ফলান্যুৎপাদিতানি কিযন্তি বীজানি ত্ৰিংশদ্গুণানি কিযন্তি ষষ্টিগুণানি কিযন্তি শতগুণানি ফলানি ফলিতৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তথা কিযন্তি বীজান্যুত্তমভূমৌ পতিতানি তানি সংৱৃদ্ৱ্য ফলান্যুৎপাদিতানি কিযন্তি বীজানি ত্রিংশদ্গুণানি কিযন্তি ষষ্টিগুণানি কিযন্তি শতগুণানি ফলানি ফলিতৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တထာ ကိယန္တိ ဗီဇာနျုတ္တမဘူမော် ပတိတာနိ တာနိ သံဝၖဒွျ ဖလာနျုတ္ပာဒိတာနိ ကိယန္တိ ဗီဇာနိ တြိံၑဒ္ဂုဏာနိ ကိယန္တိ ၐၐ္ဋိဂုဏာနိ ကိယန္တိ ၑတဂုဏာနိ ဖလာနိ ဖလိတဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tathA kiyanti bIjAnyuttamabhUmau patitAni tAni saMvRdvya phalAnyutpAditAni kiyanti bIjAni triMzadguNAni kiyanti SaSTiguNAni kiyanti zataguNAni phalAni phalitavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:8
21 अन्तरसन्दर्भाः  

aparam urvvarāyāṁ bījānyuptāni tadartha ēṣaḥ; yē tāṁ kathāṁ śrutvā vudhyantē, tē phalitāḥ santaḥ kēcit śataguṇāni kēcita ṣaṣṭiguṇāni kēcicca triṁśadguṇāni phalāni janayanti|


aparañca katipayabījāni urvvarāyāṁ patitāni; tēṣāṁ madhyē kānicit śataguṇāni kānicit ṣaṣṭiguṇāni kānicit triṁśaguṁṇāni phalāni phalitavanti|


yē janā vākyaṁ śrutvā gr̥hlanti tēṣāṁ kasya vā triṁśadguṇāni kasya vā ṣaṣṭiguṇāni kasya vā śataguṇāni phalāni bhavanti taēva uptabījōrvvarabhūmisvarūpāḥ|


kiyanti bījāni kaṇṭakivanamadhyē patitāni tataḥ kaṇṭakāni saṁvr̥dvya tāni jagrasustāni na ca phalitāni|


atha sa tānavadat yasya śrōtuṁ karṇau staḥ sa śr̥ṇōtu|


kintu yē śrutvā saralaiḥ śuddhaiścāntaḥkaraṇaiḥ kathāṁ gr̥hlanti dhairyyam avalambya phalānyutpādayanti ca ta ēvōttamamr̥tsvarūpāḥ|


tadanyāni katipayabījāni ca bhūmyāmuttamāyāṁ pētustatastānyaṅkurayitvā śataguṇāni phalāni phēluḥ| sa imā kathāṁ kathayitvā prōccaiḥ prōvāca, yasya śrōtuṁ śrōtrē staḥ sa śr̥ṇōtu|


ahaṁ drākṣālatāsvarūpō yūyañca śākhāsvarūpōḥ; yō janō mayi tiṣṭhati yatra cāhaṁ tiṣṭhāmi, sa pracūraphalaiḥ phalavān bhavati, kintu māṁ vinā yūyaṁ kimapi karttuṁ na śaknutha|


yō janō nidēśaṁ tasya grahīṣyati mamōpadēśō mattō bhavati kim īśvarād bhavati sa ganastajjñātuṁ śakṣyati|


tatrasthā lōkāḥ thiṣalanīkīsthalōkēbhyō mahātmāna āsan yata itthaṁ bhavati na vēti jñātuṁ dinē dinē dharmmagranthasyālōcanāṁ kr̥tvā svairaṁ kathām agr̥hlan|


tēna kr̥tsnā nirmmitiḥ saṁgrathyamānā prabhōḥ pavitraṁ mandiraṁ bhavituṁ varddhatē|


khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭēna puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|


sā yadvat kr̥snaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyēśvarasyānugrahasya vārttāṁ śrutvā satyarūpēṇa jñātavantastadārabhya yuṣmākaṁ madhyē'pi phalati varddhatē ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्