Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 kiyanti bījāni kaṇṭakivanamadhyē patitāni tataḥ kaṇṭakāni saṁvr̥dvya tāni jagrasustāni na ca phalitāni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 कियन्ति बीजानि कण्टकिवनमध्ये पतितानि ततः कण्टकानि संवृद्व्य तानि जग्रसुस्तानि न च फलितानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিযন্তি বীজানি কণ্টকিৱনমধ্যে পতিতানি ততঃ কণ্টকানি সংৱৃদ্ৱ্য তানি জগ্ৰসুস্তানি ন চ ফলিতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিযন্তি বীজানি কণ্টকিৱনমধ্যে পতিতানি ততঃ কণ্টকানি সংৱৃদ্ৱ্য তানি জগ্রসুস্তানি ন চ ফলিতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိယန္တိ ဗီဇာနိ ကဏ္ဋကိဝနမဓျေ ပတိတာနိ တတး ကဏ္ဋကာနိ သံဝၖဒွျ တာနိ ဇဂြသုသ္တာနိ န စ ဖလိတာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kiyanti bIjAni kaNTakivanamadhyE patitAni tataH kaNTakAni saMvRdvya tAni jagrasustAni na ca phalitAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:7
14 अन्तरसन्दर्भाः  

aparaṁ kaṇṭakānāṁ madhyē bījānyuptāni tadartha ēṣaḥ; kēnacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyatē, tēna sā mā viphalā bhavati|


aparaṁ katipayabījēṣu kaṇṭakānāṁ madhyē patitēṣu kaṇṭakānyēdhitvā tāni jagrasuḥ|


aparañca katipayabījāni urvvarāyāṁ patitāni; tēṣāṁ madhyē kānicit śataguṇāni kānicit ṣaṣṭiguṇāni kānicit triṁśaguṁṇāni phalāni phalitavanti|


kintūditē sūryyē dagdhāni tathā mūlānō nādhōgatatvāt śuṣkāṇi ca|


tathā kiyanti bījānyuttamabhūmau patitāni tāni saṁvr̥dvya phalānyutpāditāni kiyanti bījāni triṁśadguṇāni kiyanti ṣaṣṭiguṇāni kiyanti śataguṇāni phalāni phalitavanti|


anantaraṁ sa lōkānavadat lōbhē sāvadhānāḥ satarkāśca tiṣṭhata, yatō bahusampattiprāptyā manuṣyasyāyu rna bhavati|


ataēva viṣamāśanēna pānēna ca sāṁmārikacintābhiśca yuṣmākaṁ cittēṣu mattēṣu taddinam akasmād yuṣmān prati yathā nōpatiṣṭhati tadarthaṁ svēṣu sāvadhānāstiṣṭhata|


yē kathāṁ śrutvā yānti viṣayacintāyāṁ dhanalōbhēna ēेhikasukhē ca majjanta upayuktaphalāni na phalanti ta ēvōptabījakaṇṭakibhūsvarūpāḥ|


katipayāni bījāni kaṇṭakivanamadhyē patitāni tataḥ kaṇṭakivanāni saṁvr̥ddhya tāni jagrasuḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्