Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 tatō gālīlyihūdā-yirūśālam-idōm-yardannadīpārasthānēbhyō lōkasamūhastasya paścād gataḥ; tadanyaḥ sōrasīdanōḥ samīpavāsilōkasamūhaśca tasya mahākarmmaṇāṁ vārttaṁ śrutvā tasya sannidhimāgataḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ततो गालील्यिहूदा-यिरूशालम्-इदोम्-यर्दन्नदीपारस्थानेभ्यो लोकसमूहस्तस्य पश्चाद् गतः; तदन्यः सोरसीदनोः समीपवासिलोकसमूहश्च तस्य महाकर्म्मणां वार्त्तं श्रुत्वा तस्य सन्निधिमागतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততো গালীল্যিহূদা-যিৰূশালম্-ইদোম্-যৰ্দন্নদীপাৰস্থানেভ্যো লোকসমূহস্তস্য পশ্চাদ্ গতঃ; তদন্যঃ সোৰসীদনোঃ সমীপৱাসিলোকসমূহশ্চ তস্য মহাকৰ্ম্মণাং ৱাৰ্ত্তং শ্ৰুৎৱা তস্য সন্নিধিমাগতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততো গালীল্যিহূদা-যিরূশালম্-ইদোম্-যর্দন্নদীপারস্থানেভ্যো লোকসমূহস্তস্য পশ্চাদ্ গতঃ; তদন্যঃ সোরসীদনোঃ সমীপৱাসিলোকসমূহশ্চ তস্য মহাকর্ম্মণাং ৱার্ত্তং শ্রুৎৱা তস্য সন্নিধিমাগতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတော ဂါလီလျိဟူဒါ-ယိရူၑာလမ်-ဣဒေါမ်-ယရ္ဒန္နဒီပါရသ္ထာနေဘျော လောကသမူဟသ္တသျ ပၑ္စာဒ် ဂတး; တဒနျး သောရသီဒနေား သမီပဝါသိလောကသမူဟၑ္စ တသျ မဟာကရ္မ္မဏာံ ဝါရ္တ္တံ ၑြုတွာ တသျ သန္နိဓိမာဂတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tatO gAlIlyihUdA-yirUzAlam-idOm-yardannadIpArasthAnEbhyO lOkasamUhastasya pazcAd gataH; tadanyaH sOrasIdanOH samIpavAsilOkasamUhazca tasya mahAkarmmaNAM vArttaM zrutvA tasya sannidhimAgataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:8
18 अन्तरसन्दर्भाः  

hā kōrāsīn, hā baitsaidē, yuṣmanmadhyē yadyadāścaryyaṁ karmma kr̥taṁ yadi tat sōrasīdōnnagara akāriṣyata, tarhi pūrvvamēva tannivāsinaḥ śāṇavasanē bhasmani cōpaviśantō manāṁsi parāvarttiṣyanta|


ētēna gālīl-dikāpani-yirūśālam-yihūdīyadēśēbhyō yarddanaḥ pārāñca bahavō manujāstasya paścād āgacchan|


atha sa utthāya tatsthānāt sōrasīdōnpurapradēśaṁ jagāma tatra kimapi nivēśanaṁ praviśya sarvvairajñātaḥ sthātuṁ matiñcakrē kintu guptaḥ sthātuṁ na śaśāka|


punaśca sa sōrasīdōnpurapradēśāt prasthāya dikāpalidēśasya prāntarabhāgēna gālīljaladhēḥ samīpaṁ gatavān|


tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅghō yihūdādēśād yirūśālamaśca sōraḥ sīdōnaśca jaladhē rōdhasō jananihāśca ētya tasya kathāśravaṇārthaṁ rōgamuktyarthañca tasya samīpē tasthuḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्