Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 aparañca prabalaṁ janaṁ prathamaṁ na baddhā kōpi tasya gr̥haṁ praviśya dravyāṇi luṇṭhayituṁ na śaknōti, taṁ badvvaiva tasya gr̥hasya dravyāṇi luṇṭhayituṁ śaknōti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरञ्च प्रबलं जनं प्रथमं न बद्धा कोपि तस्य गृहं प्रविश्य द्रव्याणि लुण्ठयितुं न शक्नोति, तं बद्व्वैव तस्य गृहस्य द्रव्याणि लुण्ठयितुं शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰঞ্চ প্ৰবলং জনং প্ৰথমং ন বদ্ধা কোপি তস্য গৃহং প্ৰৱিশ্য দ্ৰৱ্যাণি লুণ্ঠযিতুং ন শক্নোতি, তং বদ্ৱ্ৱৈৱ তস্য গৃহস্য দ্ৰৱ্যাণি লুণ্ঠযিতুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরঞ্চ প্রবলং জনং প্রথমং ন বদ্ধা কোপি তস্য গৃহং প্রৱিশ্য দ্রৱ্যাণি লুণ্ঠযিতুং ন শক্নোতি, তং বদ্ৱ্ৱৈৱ তস্য গৃহস্য দ্রৱ্যাণি লুণ্ঠযিতুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရဉ္စ ပြဗလံ ဇနံ ပြထမံ န ဗဒ္ဓါ ကောပိ တသျ ဂၖဟံ ပြဝိၑျ ဒြဝျာဏိ လုဏ္ဌယိတုံ န ၑက္နောတိ, တံ ဗဒွွဲဝ တသျ ဂၖဟသျ ဒြဝျာဏိ လုဏ္ဌယိတုံ ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparanjca prabalaM janaM prathamaM na baddhA kOpi tasya gRhaM pravizya dravyANi luNThayituM na zaknOti, taM badvvaiva tasya gRhasya dravyANi luNThayituM zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:27
17 अन्तरसन्दर्भाः  

anyañca kōpi balavanta janaṁ prathamatō na badvvā kēna prakārēṇa tasya gr̥haṁ praviśya taddravyādi lōṭhayituṁ śaknōti? kintu tat kr̥tvā tadīyagr̥sya dravyādi lōṭhayituṁ śaknōti|


adhunā jagatōsya vicāra: sampatsyatē, adhunāsya jagata: patī rājyāt cyōṣyati|


adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adhō marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭō yuṣmāsu prasādaṁ kriyāt| iti|


kiñca tēna rājatvakarttr̥tvapadāni nistējāṁsi kr̥tvā parājitān ripūniva pragalbhatayā sarvvēṣāṁ dr̥ṣṭigōcarē hrēpitavān|


tēṣām apatyānāṁ rudhirapalalaviśiṣṭatvāt sō'pi tadvat tadviśiṣṭō'bhūt tasyābhiprāyō'yaṁ yat sa mr̥tyubalādhikāriṇaṁ śayatānaṁ mr̥tyunā balahīnaṁ kuryyāt


yaḥ pāpācāraṁ karōti sa śayatānāt jātō yataḥ śayatāna āditaḥ pāpācārī śayatānasya karmmaṇāṁ lōpārthamēvēśvarasya putraḥ prākāśata|


hē bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇō 'pi yuṣmadadhiṣṭhānakārī mahān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्