Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 kintu tēna yathōktaṁ tathā yuṣmākamagrē gālīlaṁ yāsyatē tatra sa yuṣmān sākṣāt kariṣyatē yūyaṁ gatvā tasya śiṣyēbhyaḥ pitarāya ca vārttāmimāṁ kathayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु तेन यथोक्तं तथा युष्माकमग्रे गालीलं यास्यते तत्र स युष्मान् साक्षात् करिष्यते यूयं गत्वा तस्य शिष्येभ्यः पितराय च वार्त्तामिमां कथयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু তেন যথোক্তং তথা যুষ্মাকমগ্ৰে গালীলং যাস্যতে তত্ৰ স যুষ্মান্ সাক্ষাৎ কৰিষ্যতে যূযং গৎৱা তস্য শিষ্যেভ্যঃ পিতৰায চ ৱাৰ্ত্তামিমাং কথযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু তেন যথোক্তং তথা যুষ্মাকমগ্রে গালীলং যাস্যতে তত্র স যুষ্মান্ সাক্ষাৎ করিষ্যতে যূযং গৎৱা তস্য শিষ্যেভ্যঃ পিতরায চ ৱার্ত্তামিমাং কথযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု တေန ယထောက္တံ တထာ ယုၐ္မာကမဂြေ ဂါလီလံ ယာသျတေ တတြ သ ယုၐ္မာန် သာက္ၐာတ် ကရိၐျတေ ယူယံ ဂတွာ တသျ ၑိၐျေဘျး ပိတရာယ စ ဝါရ္တ္တာမိမာံ ကထယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu tEna yathOktaM tathA yuSmAkamagrE gAlIlaM yAsyatE tatra sa yuSmAn sAkSAt kariSyatE yUyaM gatvA tasya ziSyEbhyaH pitarAya ca vArttAmimAM kathayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:7
12 अन्तरसन्दर्भाः  

kintu śmaśānāt samutthāya yuṣmākamagrē'haṁ gālīlaṁ gamiṣyāmi|


yīśustā avādīt, mā bibhīta, yūyaṁ gatvā mama bhrātr̥n gālīlaṁ yātuṁ vadata, tatra tē māṁ drakṣyanti|


tūrṇaṁ gatvā tacchiṣyān iti vadata, sa śmaśānād udatiṣṭhat, yuṣmākamagrē gālīlaṁ yāsyati yūyaṁ tatra taṁ vīkṣiṣyadhvē, paśyatāhaṁ vārttāmimāṁ yuṣmānavādiṣaṁ|


kantu madutthānē jātē yuṣmākamagrē'haṁ gālīlaṁ vrajiṣyāmi|


tadā sarvvē śiṣyāstaṁ parityajya palāyāñcakrirē|


tāḥ kampitā vistitāśca tūrṇaṁ śmaśānād bahirgatvā palāyanta bhayāt kamapi kimapi nāvadaṁśca|


tataḥ paraṁ tibiriyājaladhēstaṭē yīśuḥ punarapi śiṣyēbhyō darśanaṁ dattavān darśanasyākhyānamidam|


punaśca gālīlapradēśād yirūśālamanagaraṁ tēna sārddhaṁ yē lōkā āgacchan sa bahudināni tēbhyō darśanaṁ dattavān, atasta idānīṁ lōkān prati tasya sākṣiṇaḥ santi|


sa cāgrē kaiphai tataḥ paraṁ dvādaśaśiṣyēbhyō darśanaṁ dattavān|


ataḥ sa duḥkhasāgarē yanna nimajjati tadarthaṁ yuṣmābhiḥ sa kṣantavyaḥ sāntvayitavyaśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्