Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 atha viśrāmavārē gatē magdalīnī mariyam yākūbamātā mariyam śālōmī cēmāstaṁ marddayituṁ sugandhidravyāṇi krītvā

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अथ विश्रामवारे गते मग्दलीनी मरियम् याकूबमाता मरियम् शालोमी चेमास्तं मर्द्दयितुं सुगन्धिद्रव्याणि क्रीत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অথ ৱিশ্ৰামৱাৰে গতে মগ্দলীনী মৰিযম্ যাকূবমাতা মৰিযম্ শালোমী চেমাস্তং মৰ্দ্দযিতুং সুগন্ধিদ্ৰৱ্যাণি ক্ৰীৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অথ ৱিশ্রামৱারে গতে মগ্দলীনী মরিযম্ যাকূবমাতা মরিযম্ শালোমী চেমাস্তং মর্দ্দযিতুং সুগন্ধিদ্রৱ্যাণি ক্রীৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အထ ဝိၑြာမဝါရေ ဂတေ မဂ္ဒလီနီ မရိယမ် ယာကူဗမာတာ မရိယမ် ၑာလောမီ စေမာသ္တံ မရ္ဒ္ဒယိတုံ သုဂန္ဓိဒြဝျာဏိ ကြီတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 atha vizrAmavArE gatE magdalInI mariyam yAkUbamAtA mariyam zAlOmI cEmAstaM marddayituM sugandhidravyANi krItvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:1
19 अन्तरसन्दर्भाः  

anantaraṁ baithaniyāpuुrē śimōnakuṣṭhinō gr̥hē yōśau bhōtkumupaviṣṭē sati kācid yōṣit pāṇḍarapāṣāṇasya sampuṭakēna mahārghyōttamatailam ānīya sampuṭakaṁ bhaṁktvā tasyōttamāṅgē tailadhārāṁ pātayāñcakrē|


asyā yathāsādhyaṁ tathaivākarōdiyaṁ, śmaśānayāpanāt pūrvvaṁ samētya madvapuṣi tailam amarddayat|


tadānīṁ magdalīnī marisam kaniṣṭhayākūbō yōsēśca mātānyamariyam śālōmī ca yāḥ striyō


athāsādanadinasyārthād viśrāmavārāt pūrvvadinasya sāyaṁkāla āgata


kintu yatra sōsthāpyata tata magdalīnī mariyam yōsimātr̥mariyam ca dadr̥śatr̥ḥ|


saptāhaprathamadinē'tipratyūṣē sūryyōdayakālē śmaśānamupagatāḥ|


tāḥ kampitā vistitāśca tūrṇaṁ śmaśānād bahirgatvā palāyanta bhayāt kamapi kimapi nāvadaṁśca|


taddinamāyōjanīyaṁ dinaṁ viśrāmavāraśca samīpaḥ|


vyāghuṭya sugandhidravyatailāni kr̥tvā vidhivad viśrāmavārē viśrāmaṁ cakruḥ|


atha saptāhaprathamadinē'tipratyūṣē tā yōṣitaḥ sampāditaṁ sugandhidravyaṁ gr̥hītvā tadanyābhiḥ kiyatībhiḥ strībhiḥ saha śmaśānaṁ yayuḥ|


tadānīṁ yīśō rmātā mātu rbhaginī ca yā kliyapā bhāryyā mariyam magdalīnī mariyam ca ētāstasya kruśasya sannidhau samatiṣṭhan|


tadvinam āsādanadinaṁ tasmāt parē'hani viśrāmavārē dēhā yathā kruśōpari na tiṣṭhanti, yataḥ sa viśrāmavārō mahādinamāsīt, tasmād yihūdīyāḥ pīlātanikaṭaṁ gatvā tēṣāṁ pādabhañjanasya sthānāntaranayanasya cānumatiṁ prārthayanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्