Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:72 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

72 tadānīṁ dvitīyavāraṁ kukkuṭō 'rāvīt| kukkuṭasya dvitīyaravāt pūrvvaṁ tvaṁ māṁ vāratrayam apahnōṣyasi, iti yadvākyaṁ yīśunā samuditaṁ tat tadā saṁsmr̥tya pitarō rōditum ārabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

72 तदानीं द्वितीयवारं कुक्कुटो ऽरावीत्। कुक्कुटस्य द्वितीयरवात् पूर्व्वं त्वं मां वारत्रयम् अपह्नोष्यसि, इति यद्वाक्यं यीशुना समुदितं तत् तदा संस्मृत्य पितरो रोदितुम् आरभत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

72 তদানীং দ্ৱিতীযৱাৰং কুক্কুটো ঽৰাৱীৎ| কুক্কুটস্য দ্ৱিতীযৰৱাৎ পূৰ্ৱ্ৱং ৎৱং মাং ৱাৰত্ৰযম্ অপহ্নোষ্যসি, ইতি যদ্ৱাক্যং যীশুনা সমুদিতং তৎ তদা সংস্মৃত্য পিতৰো ৰোদিতুম্ আৰভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

72 তদানীং দ্ৱিতীযৱারং কুক্কুটো ঽরাৱীৎ| কুক্কুটস্য দ্ৱিতীযরৱাৎ পূর্ৱ্ৱং ৎৱং মাং ৱারত্রযম্ অপহ্নোষ্যসি, ইতি যদ্ৱাক্যং যীশুনা সমুদিতং তৎ তদা সংস্মৃত্য পিতরো রোদিতুম্ আরভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

72 တဒါနီံ ဒွိတီယဝါရံ ကုက္ကုဋော 'ရာဝီတ်၊ ကုက္ကုဋသျ ဒွိတီယရဝါတ် ပူရွွံ တွံ မာံ ဝါရတြယမ် အပဟ္နောၐျသိ, ဣတိ ယဒွါကျံ ယီၑုနာ သမုဒိတံ တတ် တဒါ သံသ္မၖတျ ပိတရော ရောဒိတုမ် အာရဘတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

72 tadAnIM dvitIyavAraM kukkuTO 'rAvIt| kukkuTasya dvitIyaravAt pUrvvaM tvaM mAM vAratrayam apahnOSyasi, iti yadvAkyaM yIzunA samuditaM tat tadA saMsmRtya pitarO rOditum Arabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:72
15 अन्तरसन्दर्भाः  

tatō yīśunā sa uktaḥ, tubhyamahaṁ tathyaṁ kathayāmi, yāminyāmasyāṁ caraṇāyudhasya ravāt pūrvvaṁ tvaṁ māṁ tri rnāṅgīkariṣyasi|


tatō yīśuruktāvān ahaṁ tubhyaṁ tathyaṁ kathayāmi, kṣaṇādāyāmadya kukkuṭasya dvitīyavāraravaṇāt pūrvvaṁ tvaṁ vāratrayaṁ māmapahnōṣyasē|


kintu sōpahnutya jagāda tamahaṁ na vadmi tvaṁ yat kathayami tadapyahaṁ na buddhyē| tadānīṁ pitarē catvaraṁ gatavati kuेkkuṭō rurāva|


tadā sa śapathābhiśāpau kr̥tvā prōvāca yūyaṁ kathāṁ kathayatha taṁ naraṁ na jānē'haṁ|


tadā pitara uvāca hē nara tvaṁ yad vadami tadahaṁ bōddhuṁ na śaknōmi, iti vākyē kathitamātrē kukkuṭō rurāva|


sa īśvarīyaḥ śōkaḥ paritrāṇajanakaṁ niranutāpaṁ manaḥparivarttanaṁ sādhayati kintu sāṁsārikaḥ śōkō mr̥tyuṁ sādhayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्