Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 atha yīśustānuvāca niśāyāmasyāṁ mayi yuṣmākaṁ sarvvēṣāṁ pratyūhō bhaviṣyati yatō likhitamāstē yathā, mēṣāṇāṁ rakṣakañcāhaṁ prahariṣyāmi vai tataḥ| mēṣāṇāṁ nivahō nūnaṁ pravikīrṇō bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अथ यीशुस्तानुवाच निशायामस्यां मयि युष्माकं सर्व्वेषां प्रत्यूहो भविष्यति यतो लिखितमास्ते यथा, मेषाणां रक्षकञ्चाहं प्रहरिष्यामि वै ततः। मेषाणां निवहो नूनं प्रविकीर्णो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অথ যীশুস্তানুৱাচ নিশাযামস্যাং মযি যুষ্মাকং সৰ্ৱ্ৱেষাং প্ৰত্যূহো ভৱিষ্যতি যতো লিখিতমাস্তে যথা, মেষাণাং ৰক্ষকঞ্চাহং প্ৰহৰিষ্যামি ৱৈ ততঃ| মেষাণাং নিৱহো নূনং প্ৰৱিকীৰ্ণো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অথ যীশুস্তানুৱাচ নিশাযামস্যাং মযি যুষ্মাকং সর্ৱ্ৱেষাং প্রত্যূহো ভৱিষ্যতি যতো লিখিতমাস্তে যথা, মেষাণাং রক্ষকঞ্চাহং প্রহরিষ্যামি ৱৈ ততঃ| মেষাণাং নিৱহো নূনং প্রৱিকীর্ণো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အထ ယီၑုသ္တာနုဝါစ နိၑာယာမသျာံ မယိ ယုၐ္မာကံ သရွွေၐာံ ပြတျူဟော ဘဝိၐျတိ ယတော လိခိတမာသ္တေ ယထာ, မေၐာဏာံ ရက္ၐကဉ္စာဟံ ပြဟရိၐျာမိ ဝဲ တတး၊ မေၐာဏာံ နိဝဟော နူနံ ပြဝိကီရ္ဏော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 atha yIzustAnuvAca nizAyAmasyAM mayi yuSmAkaM sarvvESAM pratyUhO bhaviSyati yatO likhitamAstE yathA, mESANAM rakSakanjcAhaM prahariSyAmi vai tataH| mESANAM nivahO nUnaM pravikIrNO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:27
7 अन्तरसन्दर्भाः  

tadānīṁ yīśustānavōcat, asyāṁ rajanyāmahaṁ yuṣmākaṁ sarvvēṣāṁ vighnarūpō bhaviṣyāmi, yatō likhitamāstē, "mēṣāṇāṁ rakṣakō yastaṁ prahariṣyāmyahaṁ tataḥ| mēṣāṇāṁ nivahō nūnaṁ pravikīrṇō bhaviṣyati"||


yuṣmākaṁ yathā vādhā na jāyatē tadarthaṁ yuṣmān ētāni sarvvavākyāni vyāharaṁ|


paśyata sarvvē yūyaṁ vikīrṇāḥ santō mām ēkākinaṁ pīratyajya svaṁ svaṁ sthānaṁ gamiṣyatha, ētādr̥śaḥ samaya āgacchati varaṁ prāyēṇōpasthitavān; tathāpyahaṁ naikākī bhavāmi yataḥ pitā mayā sārddham āstē|


mama prathamapratyuttarasamayē kō'pi mama sahāyō nābhavat sarvvē māṁ paryyatyajan tān prati tasya dōṣasya gaṇanā na bhūyāt;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्