Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 aparañca tēṣāṁ bhōjanasamayē yīśuḥ pūpaṁ gr̥hītvēśvaraguṇān anukīrtya bhaṅktvā tēbhyō dattvā babhāṣē, ētad gr̥hītvā bhuñjīdhvam ētanmama vigraharūpaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 अपरञ्च तेषां भोजनसमये यीशुः पूपं गृहीत्वेश्वरगुणान् अनुकीर्त्य भङ्क्त्वा तेभ्यो दत्त्वा बभाषे, एतद् गृहीत्वा भुञ्जीध्वम् एतन्मम विग्रहरूपं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অপৰঞ্চ তেষাং ভোজনসমযে যীশুঃ পূপং গৃহীৎৱেশ্ৱৰগুণান্ অনুকীৰ্ত্য ভঙ্ক্ত্ৱা তেভ্যো দত্ত্ৱা বভাষে, এতদ্ গৃহীৎৱা ভুঞ্জীধ্ৱম্ এতন্মম ৱিগ্ৰহৰূপং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অপরঞ্চ তেষাং ভোজনসমযে যীশুঃ পূপং গৃহীৎৱেশ্ৱরগুণান্ অনুকীর্ত্য ভঙ্ক্ত্ৱা তেভ্যো দত্ত্ৱা বভাষে, এতদ্ গৃহীৎৱা ভুঞ্জীধ্ৱম্ এতন্মম ৱিগ্রহরূপং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အပရဉ္စ တေၐာံ ဘောဇနသမယေ ယီၑုး ပူပံ ဂၖဟီတွေၑွရဂုဏာန် အနုကီရ္တျ ဘင်္က္တွာ တေဘျော ဒတ္တွာ ဗဘာၐေ, ဧတဒ် ဂၖဟီတွာ ဘုဉ္ဇီဓွမ် ဧတန္မမ ဝိဂြဟရူပံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 aparanjca tESAM bhOjanasamayE yIzuH pUpaM gRhItvEzvaraguNAn anukIrtya bhagktvA tEbhyO dattvA babhASE, Etad gRhItvA bhunjjIdhvam Etanmama vigraharUpaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:22
18 अन्तरसन्दर्भाः  

anantaraṁ sa manujān yavasōparyyupavēṣṭum ājñāpayāmāsa; apara tat pūpapañcakaṁ mīnadvayañca gr̥hlan svargaṁ prati nirīkṣyēśvarīyaguṇān anūdya bhaṁktvā śiṣyēbhyō dattavān, śiṣyāśca lōkēbhyō daduḥ|


ananataraṁ sa śiśūnaṅkē nidhāya tēṣāṁ gātrēṣu hastau dattvāśiṣaṁ babhāṣē|


manujatanayamadhi yādr̥śaṁ likhitamāstē tadanurūpā gatistasya bhaviṣyati, kintu yō janō mānavasutaṁ samarpayiṣyatē hanta tasya janmābhāvē sati bhadramabhaviṣyat|


anantaraṁ sa kaṁsaṁ gr̥hītvēśvarasya guṇān kīrttayitvā tēbhyō dadau, tatastē sarvvē papuḥ|


aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śōṇitamētat|


atha sa tān pañcapūpān matsyadvayañca dhr̥tvā svargaṁ paśyan īśvaraguṇān anvakīrttayat tān pūpān bhaṁktvā lōkēbhyaḥ parivēṣayituṁ śiṣyēbhyō dattavān dvā matsyau ca vibhajya sarvvēbhyō dattavān|


tadā sa pānapātramādāya īśvarasya guṇān kīrttayitvā tēbhyō datvāvadat, idaṁ gr̥hlīta yūyaṁ vibhajya pivata|


paścādbhōjanōpavēśakālē sa pūpaṁ gr̥hītvā īśvaraguṇān jagāda tañca bhaṁktvā tābhyāṁ dadau|


kintu tataḥ paraṁ prabhu ryatra īśvarasya guṇān anukīrttya lōkān pūpān abhōjayat tatsthānasya samīpasthativiriyāyā aparāstaraṇaya āgaman|


yatastē'nucarata ātmikād acalāt labdhaṁ tōyaṁ papuḥ sō'calaḥ khrīṣṭaēva|


yasmād hājirāśabdēnāravadēśasthasīnayaparvvatō bōdhyatē, sā ca varttamānāyā yirūśālampuryyāḥ sadr̥śī| yataḥ svabālaiḥ sahitā sā dāsatva āstē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्