Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 sa yat sadanaṁ pravēkṣyati tadbhavanapatiṁ vadataṁ, gururāha yatra saśiṣyōhaṁ nistārōtsavīyaṁ bhōjanaṁ kariṣyāmi, sā bhōjanaśālā kutrāsti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 स यत् सदनं प्रवेक्ष्यति तद्भवनपतिं वदतं, गुरुराह यत्र सशिष्योहं निस्तारोत्सवीयं भोजनं करिष्यामि, सा भोजनशाला कुत्रास्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 স যৎ সদনং প্ৰৱেক্ষ্যতি তদ্ভৱনপতিং ৱদতং, গুৰুৰাহ যত্ৰ সশিষ্যোহং নিস্তাৰোৎসৱীযং ভোজনং কৰিষ্যামি, সা ভোজনশালা কুত্ৰাস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 স যৎ সদনং প্রৱেক্ষ্যতি তদ্ভৱনপতিং ৱদতং, গুরুরাহ যত্র সশিষ্যোহং নিস্তারোৎসৱীযং ভোজনং করিষ্যামি, সা ভোজনশালা কুত্রাস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 သ ယတ် သဒနံ ပြဝေက္ၐျတိ တဒ္ဘဝနပတိံ ဝဒတံ, ဂုရုရာဟ ယတြ သၑိၐျောဟံ နိသ္တာရောတ္သဝီယံ ဘောဇနံ ကရိၐျာမိ, သာ ဘောဇနၑာလာ ကုတြာသ္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 sa yat sadanaM pravEkSyati tadbhavanapatiM vadataM, gururAha yatra saziSyOhaM nistArOtsavIyaM bhOjanaM kariSyAmi, sA bhOjanazAlA kutrAsti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:14
8 अन्तरसन्दर्भाः  

atha sa vartmanā yāti, ētarhi jana ēkō dhāvan āgatya tatsammukhē jānunī pātayitvā pr̥ṣṭavān, bhōḥ paramagurō, anantāyuḥ prāptayē mayā kiṁ karttavyaṁ?


kintu yuvāṁ karmmēdaṁ kutaḥ kuruthaḥ? kathāmimāṁ yadi kōpi pr̥cchati tarhi prabhōratra prayōjanamastīti kathitē sa śīghraṁ tamatra prēṣayiṣyati|


tadānīṁ sa tēṣāṁ dvayaṁ prērayan babhāṣē yuvayōḥ puramadhyaṁ gatayōḥ satō ryō janaḥ sajalakumbhaṁ vahan yuvāṁ sākṣāt kariṣyati tasyaiva paścād yātaṁ;


tataḥ sa pariṣkr̥tāṁ susajjitāṁ br̥hatīcañca yāṁ śālāṁ darśayiṣyati tasyāmasmadarthaṁ bhōjyadravyāṇyāsādayataṁ|


yatrāhaṁ nistārōtsavasya bhōjyaṁ śiṣyaiḥ sārddhaṁ bhōktuṁ śaknōmi sātithiśālāा kutra? kathāmimāṁ prabhustvāṁ pr̥cchati|


iti kathāṁ kathayitvā sā gatvā svāṁ bhaginīṁ mariyamaṁ guptamāhūya vyāharat gururupatiṣṭhati tvāmāhūyati ca|


yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyamēva vadatha yatōhaṁ saēva bhavāmi|


paśyāhaṁ dvāri tiṣṭhan tad āhanmi yadi kaścit mama ravaṁ śrutvā dvāraṁ mōcayati tarhyahaṁ tasya sannidhiṁ praviśya tēna sārddhaṁ bhōkṣyē sō 'pi mayā sārddhaṁ bhōkṣyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्