Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 anantaraṁ kiṇvaśūnyapūpōtsavasya prathamē'hani nistārōtmavārthaṁ mēṣamāraṇāsamayē śiṣyāstaṁ papracchaḥ kutra gatvā vayaṁ nistārōtsavasya bhōjyamāsādayiṣyāmaḥ? kimicchati bhavān?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अनन्तरं किण्वशून्यपूपोत्सवस्य प्रथमेऽहनि निस्तारोत्मवार्थं मेषमारणासमये शिष्यास्तं पप्रच्छः कुत्र गत्वा वयं निस्तारोत्सवस्य भोज्यमासादयिष्यामः? किमिच्छति भवान्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অনন্তৰং কিণ্ৱশূন্যপূপোৎসৱস্য প্ৰথমেঽহনি নিস্তাৰোত্মৱাৰ্থং মেষমাৰণাসমযে শিষ্যাস্তং পপ্ৰচ্ছঃ কুত্ৰ গৎৱা ৱযং নিস্তাৰোৎসৱস্য ভোজ্যমাসাদযিষ্যামঃ? কিমিচ্ছতি ভৱান্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অনন্তরং কিণ্ৱশূন্যপূপোৎসৱস্য প্রথমেঽহনি নিস্তারোত্মৱার্থং মেষমারণাসমযে শিষ্যাস্তং পপ্রচ্ছঃ কুত্র গৎৱা ৱযং নিস্তারোৎসৱস্য ভোজ্যমাসাদযিষ্যামঃ? কিমিচ্ছতি ভৱান্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အနန္တရံ ကိဏွၑူနျပူပေါတ္သဝသျ ပြထမေ'ဟနိ နိသ္တာရောတ္မဝါရ္ထံ မေၐမာရဏာသမယေ ၑိၐျာသ္တံ ပပြစ္ဆး ကုတြ ဂတွာ ဝယံ နိသ္တာရောတ္သဝသျ ဘောဇျမာသာဒယိၐျာမး? ကိမိစ္ဆတိ ဘဝါန်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 anantaraM kiNvazUnyapUpOtsavasya prathamE'hani nistArOtmavArthaM mESamAraNAsamayE ziSyAstaM papracchaH kutra gatvA vayaM nistArOtsavasya bhOjyamAsAdayiSyAmaH? kimicchati bhavAn?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:12
16 अन्तरसन्दर्भाः  

tadānīṁ yīśuḥ pratyavōcat; īdānīm anumanyasva, yata itthaṁ sarvvadharmmasādhanam asmākaṁ karttavyaṁ, tataḥ sō'nvamanyata|


tadā nistārōtsavakiṇvahīnapūpōtsavayōrārambhasya dinadvayē 'vaśiṣṭē pradhānayājakā adhyāpakāśca kēnāpi chalēna yīśuṁ dharttāṁ hantuñca mr̥gayāñcakrirē;


tē tasya vākyaṁ samākarṇya santuṣṭāḥ santastasmai mudrā dātuṁ pratyajānata; tasmāt sa taṁ tēṣāṁ karēṣu samarpaṇāyōpāyaṁ mr̥gayāmāsa|


tadānīṁ sa tēṣāṁ dvayaṁ prērayan babhāṣē yuvayōḥ puramadhyaṁ gatayōḥ satō ryō janaḥ sajalakumbhaṁ vahan yuvāṁ sākṣāt kariṣyati tasyaiva paścād yātaṁ;


anantaraṁ samayē sampūrṇatāṁ gatavati vyavasthādhīnānāṁ mōcanārtham


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्