Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 tadā nistārōtsavakiṇvahīnapūpōtsavayōrārambhasya dinadvayē 'vaśiṣṭē pradhānayājakā adhyāpakāśca kēnāpi chalēna yīśuṁ dharttāṁ hantuñca mr̥gayāñcakrirē;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तदा निस्तारोत्सवकिण्वहीनपूपोत्सवयोरारम्भस्य दिनद्वये ऽवशिष्टे प्रधानयाजका अध्यापकाश्च केनापि छलेन यीशुं धर्त्तां हन्तुञ्च मृगयाञ्चक्रिरे;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তদা নিস্তাৰোৎসৱকিণ্ৱহীনপূপোৎসৱযোৰাৰম্ভস্য দিনদ্ৱযে ঽৱশিষ্টে প্ৰধানযাজকা অধ্যাপকাশ্চ কেনাপি ছলেন যীশুং ধৰ্ত্তাং হন্তুঞ্চ মৃগযাঞ্চক্ৰিৰে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তদা নিস্তারোৎসৱকিণ্ৱহীনপূপোৎসৱযোরারম্ভস্য দিনদ্ৱযে ঽৱশিষ্টে প্রধানযাজকা অধ্যাপকাশ্চ কেনাপি ছলেন যীশুং ধর্ত্তাং হন্তুঞ্চ মৃগযাঞ্চক্রিরে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တဒါ နိသ္တာရောတ္သဝကိဏွဟီနပူပေါတ္သဝယောရာရမ္ဘသျ ဒိနဒွယေ 'ဝၑိၐ္ဋေ ပြဓာနယာဇကာ အဓျာပကာၑ္စ ကေနာပိ ဆလေန ယီၑုံ ဓရ္တ္တာံ ဟန္တုဉ္စ မၖဂယာဉ္စကြိရေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tadA nistArOtsavakiNvahInapUpOtsavayOrArambhasya dinadvayE 'vaziSTE pradhAnayAjakA adhyApakAzca kEnApi chalEna yIzuM dharttAM hantunjca mRgayAnjcakrirE;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:1
23 अन्तरसन्दर्भाः  

tadā phirūśinō bahirbhūya kathaṁ taṁ haniṣyāma iti kumantraṇāṁ tatprātikūlyēna cakruḥ|


tvaṁ yadā dadāsi tadā kapaṭinō janā yathā manujēbhyaḥ praśaṁsāṁ prāptuṁ bhajanabhavanē rājamārgē ca tūrīṁ vādayanti, tathā mā kuriु, ahaṁ tubhyaṁ yathārthaṁ kathayāmi, tē svakāyaṁ phalam alabhanta|


anantaraṁ kiṇvaśūnyapūpōtsavasya prathamē'hani nistārōtmavārthaṁ mēṣamāraṇāsamayē śiṣyāstaṁ papracchaḥ kutra gatvā vayaṁ nistārōtsavasya bhōjyamāsādayiṣyāmaḥ? kimicchati bhavān?


kintu lōkānāṁ kalahabhayādūcirē, nacōtsavakāla ucitamētaditi|


tataḥ paraṁ pradhānayājakāḥ phirūśināśca sabhāṁ kr̥tvā vyāharan vayaṁ kiṁ kurmmaḥ? ēṣa mānavō bahūnyāścaryyakarmmāṇi karōti|


nistārōtsavasya kiñcitkālāt pūrvvaṁ pr̥thivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣōbhūd iti jñātvā yīśurāprathamād yēṣu jagatpravāsiṣvātmīyalōkēṣa prēma karōti sma tēṣu śēṣaṁ yāvat prēma kr̥tavān|


tadā kiṇvaśūnyapūpōtsavasamaya upātiṣṭat; ata utsavē gatē sati lōkānāṁ samakṣaṁ taṁ bahirānēyyāmīti manasi sthirīkr̥tya sa taṁ dhārayitvā rakṣṇārtham yēṣām ēkaikasaṁghē catvārō janāḥ santi tēṣāṁ caturṇāṁ rakṣakasaṁghānāṁ samīpē taṁ samarpya kārāyāṁ sthāpitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्