Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:34 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

34 yadvat kaścit pumān svanivēśanād dūradēśaṁ prati yātrākaraṇakālē dāsēṣu svakāryyasya bhāramarpayitvā sarvvān svē svē karmmaṇi niyōjayati; aparaṁ dauvārikaṁ jāgarituṁ samādiśya yāti, tadvan naraputraḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 यद्वत् कश्चित् पुमान् स्वनिवेशनाद् दूरदेशं प्रति यात्राकरणकाले दासेषु स्वकार्य्यस्य भारमर्पयित्वा सर्व्वान् स्वे स्वे कर्म्मणि नियोजयति; अपरं दौवारिकं जागरितुं समादिश्य याति, तद्वन् नरपुत्रः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 যদ্ৱৎ কশ্চিৎ পুমান্ স্ৱনিৱেশনাদ্ দূৰদেশং প্ৰতি যাত্ৰাকৰণকালে দাসেষু স্ৱকাৰ্য্যস্য ভাৰমৰ্পযিৎৱা সৰ্ৱ্ৱান্ স্ৱে স্ৱে কৰ্ম্মণি নিযোজযতি; অপৰং দৌৱাৰিকং জাগৰিতুং সমাদিশ্য যাতি, তদ্ৱন্ নৰপুত্ৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 যদ্ৱৎ কশ্চিৎ পুমান্ স্ৱনিৱেশনাদ্ দূরদেশং প্রতি যাত্রাকরণকালে দাসেষু স্ৱকার্য্যস্য ভারমর্পযিৎৱা সর্ৱ্ৱান্ স্ৱে স্ৱে কর্ম্মণি নিযোজযতি; অপরং দৌৱারিকং জাগরিতুং সমাদিশ্য যাতি, তদ্ৱন্ নরপুত্রঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ယဒွတ် ကၑ္စိတ် ပုမာန် သွနိဝေၑနာဒ် ဒူရဒေၑံ ပြတိ ယာတြာကရဏကာလေ ဒါသေၐု သွကာရျျသျ ဘာရမရ္ပယိတွာ သရွွာန် သွေ သွေ ကရ္မ္မဏိ နိယောဇယတိ; အပရံ ဒေါ်ဝါရိကံ ဇာဂရိတုံ သမာဒိၑျ ယာတိ, တဒွန် နရပုတြး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 yadvat kazcit pumAn svanivEzanAd dUradEzaM prati yAtrAkaraNakAlE dAsESu svakAryyasya bhAramarpayitvA sarvvAn svE svE karmmaNi niyOjayati; aparaM dauvArikaM jAgarituM samAdizya yAti, tadvan naraputraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:34
17 अन्तरसन्दर्भाः  

ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tēna yat kiñcana tvaṁ pr̥thivyāṁ bhaṁtsyasi tatsvargē bhaṁtsyatē, yacca kiñcana mahyāṁ mōkṣyasi tat svargē mōkṣyatē|


dauvārikastasmai dvāraṁ mōcayati mēṣagaṇaśca tasya vākyaṁ śr̥ṇōti sa nijān mēṣān svasvanāmnāhūya bahiḥ kr̥tvā nayati|


ētasmād yuṣmākaṁ rājakaradānamapyucitaṁ yasmād yē karaṁ gr̥hlanti ta īśvarasya kiṅkarā bhūtvā satatam ētasmin karmmaṇi niviṣṭāstiṣṭhanti|


atō hē mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhōḥ sēvāyāṁ yuṣmākaṁ pariśramō niṣphalō na bhaviṣyatīti jñātvā prabhōḥ kāryyē sadā tatparā bhavata|


yatō vayaṁ prabhutaḥ svargādhikārarūpaṁ phalaṁ lapsyāmaha iti yūyaṁ jānītha yasmād yūyaṁ prabhōḥ khrīṣṭasya dāsā bhavatha|


aparañca hē adhipatayaḥ, yūyaṁ dāsān prati nyāyyaṁ yathārthañcācaraṇaṁ kurudhvaṁ yuṣmākamapyēkō'dhipatiḥ svargē vidyata iti jānīta|


aparañca philādilphiyāsthasamitē rdūtaṁ pratīdaṁ likha, yaḥ pavitraḥ satyamayaścāsti dāyūdaḥ kuñjikāṁ dhārayati ca yēna mōcitē 'paraḥ kō'pi na ruṇaddhi ruddhē cāparaḥ kō'pi na mōcayati sa ēva bhāṣatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्