Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 aparañca svargasthadūtagaṇō vā putrō vā tātādanyaḥ kōpi taṁ divasaṁ taṁ daṇḍaṁ vā na jñāpayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 अपरञ्च स्वर्गस्थदूतगणो वा पुत्रो वा तातादन्यः कोपि तं दिवसं तं दण्डं वा न ज्ञापयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 অপৰঞ্চ স্ৱৰ্গস্থদূতগণো ৱা পুত্ৰো ৱা তাতাদন্যঃ কোপি তং দিৱসং তং দণ্ডং ৱা ন জ্ঞাপযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 অপরঞ্চ স্ৱর্গস্থদূতগণো ৱা পুত্রো ৱা তাতাদন্যঃ কোপি তং দিৱসং তং দণ্ডং ৱা ন জ্ঞাপযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 အပရဉ္စ သွရ္ဂသ္ထဒူတဂဏော ဝါ ပုတြော ဝါ တာတာဒနျး ကောပိ တံ ဒိဝသံ တံ ဒဏ္ဍံ ဝါ န ဇ္ဉာပယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 aparanjca svargasthadUtagaNO vA putrO vA tAtAdanyaH kOpi taM divasaM taM daNPaM vA na jnjApayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:32
11 अन्तरसन्दर्भाः  

atō jāgrataḥ santastiṣṭhata, manujasutaḥ kasmin dinē kasmin daṇḍē vāgamiṣyati, tad yuṣmābhi rna jñāyatē|


tadanantaraṁ bahutithē kālē gatē tēṣāṁ dāsānāṁ prabhurāgatya tairdāsaiḥ samaṁ gaṇayāñcakāra|


anantaram arddharātrē paśyata vara āgacchati, taṁ sākṣāt karttuṁ bahiryātēti janaravāt


dyāvāpr̥thivyō rvicalitayōḥ satyō rmadīyā vāṇī na vicaliṣyati|


tataḥ sōvadat yān sarvvān kālān samayāṁśca pitā svavaśē'sthāpayat tān jñātr̥ṁ yuṣmākam adhikārō na jāyatē|


kintu kṣapāyāṁ caura iva prabhō rdinam āgamiṣyati tasmin mahāśabdēna gaganamaṇḍalaṁ lōpsyatē mūlavastūni ca tāpēna galiṣyantē pr̥thivī tanmadhyasthitāni karmmāṇi ca dhakṣyantē|


yat prakāśitaṁ vākyam īśvaraḥ svadāsānāṁ nikaṭaṁ śīghramupasthāsyantīnāṁ ghaṭanānāṁ darśanārthaṁ yīśukhrīṣṭē samarpitavān tat sa svīyadūtaṁ prēṣya nijasēvakaṁ yōhanaṁ jñāpitavān|


ataḥ kīdr̥śīṁ śikṣāṁ labdhavān śrutavāścāsi tat smaran tāṁ pālaya svamanaḥ parivarttaya ca| cēt prabuddhō na bhavēstarhyahaṁ stēna iva tava samīpam upasthāsyāmi kiñca kasmin daṇḍē upasthāsyāmi tanna jñāsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्