Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 paśyata ghaṭanātaḥ pūrvvaṁ sarvvakāryyasya vārttāṁ yuṣmabhyamadām, yūyaṁ sāvadhānāstiṣṭhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 पश्यत घटनातः पूर्व्वं सर्व्वकार्य्यस्य वार्त्तां युष्मभ्यमदाम्, यूयं सावधानास्तिष्ठत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 পশ্যত ঘটনাতঃ পূৰ্ৱ্ৱং সৰ্ৱ্ৱকাৰ্য্যস্য ৱাৰ্ত্তাং যুষ্মভ্যমদাম্, যূযং সাৱধানাস্তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 পশ্যত ঘটনাতঃ পূর্ৱ্ৱং সর্ৱ্ৱকার্য্যস্য ৱার্ত্তাং যুষ্মভ্যমদাম্, যূযং সাৱধানাস্তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ပၑျတ ဃဋနာတး ပူရွွံ သရွွကာရျျသျ ဝါရ္တ္တာံ ယုၐ္မဘျမဒါမ်, ယူယံ သာဝဓာနာသ္တိၐ္ဌတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 pazyata ghaTanAtaH pUrvvaM sarvvakAryyasya vArttAM yuSmabhyamadAm, yUyaM sAvadhAnAstiSThata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:23
13 अन्तरसन्दर्भाः  

paśyata, ghaṭanātaḥ pūrvvaṁ yuṣmān vārttām avādiṣam|


aparañca yē janā mēṣavēśēna yuṣmākaṁ samīpam āgacchanti, kintvantardurantā vr̥kā ētādr̥śēbhyō bhaviṣyadvādibhyaḥ sāvadhānā bhavata, yūyaṁ phalēna tān paricētuṁ śaknutha|


yatōnēkē mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manōnītalōkānāmapi mithyāmatiṁ janayiṣyanti|


aparañca tasya klēśakālasyāvyavahitē parakālē bhāskaraḥ sāndhakārō bhaviṣyati tathaiva candraścandrikāṁ na dāsyati|


ataḥ sa samayaḥ kadā bhaviṣyati, ētajjñānābhāvād yūyaṁ sāvadhānāstiṣṭhata, satarkāśca bhūtvā prārthayadhvaṁ;


tatō yāśustān vaktumārēbhē, kōpi yathā yuṣmān na bhrāmayati tathātra yūyaṁ sāvadhānā bhavata|


kintu yūyam ātmārthē sāvadhānāstiṣṭhata, yatō lōkā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagr̥hē prahariṣyanti; yūyaṁ madarthē dēśādhipān bhūpāṁśca prati sākṣyadānāya tēṣāṁ sammukhē upasthāpayiṣyadhvē|


ataēva viṣamāśanēna pānēna ca sāṁmārikacintābhiśca yuṣmākaṁ cittēṣu mattēṣu taddinam akasmād yuṣmān prati yathā nōpatiṣṭhati tadarthaṁ svēṣu sāvadhānāstiṣṭhata|


tadā sa jagāda, sāvadhānā bhavata yathā yuṣmākaṁ bhramaṁ kōpi na janayati, khīṣṭōhamityuktvā mama nāmrā bahava upasthāsyanti sa kālaḥ prāyēṇōpasthitaḥ, tēṣāṁ paścānmā gacchata|


tasyā ghaṭanāyāḥ samayē yathā yuṣmākaṁ śraddhā jāyatē tadartham ahaṁ tasyā ghaṭanāyāḥ pūrvvam idānīṁ yuṣmān ētāṁ vārttāṁ vadāmi|


tasmād hē priyatamāḥ, yūyaṁ pūrvvaṁ buddhvā sāvadhānāstiṣṭhata, adhārmmikāṇāṁ bhrāntisrōtasāpahr̥tāḥ svakīyasusthiratvāt mā bhraśyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्