Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 yatōnēkē mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manōnītalōkānāmapi mithyāmatiṁ janayiṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 यतोनेके मिथ्याख्रीष्टा मिथ्याभविष्यद्वादिनश्च समुपस्थाय बहूनि चिह्नान्यद्भुतानि कर्म्माणि च दर्शयिष्यन्ति; तथा यदि सम्भवति तर्हि मनोनीतलोकानामपि मिथ्यामतिं जनयिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যতোনেকে মিথ্যাখ্ৰীষ্টা মিথ্যাভৱিষ্যদ্ৱাদিনশ্চ সমুপস্থায বহূনি চিহ্নান্যদ্ভুতানি কৰ্ম্মাণি চ দৰ্শযিষ্যন্তি; তথা যদি সম্ভৱতি তৰ্হি মনোনীতলোকানামপি মিথ্যামতিং জনযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যতোনেকে মিথ্যাখ্রীষ্টা মিথ্যাভৱিষ্যদ্ৱাদিনশ্চ সমুপস্থায বহূনি চিহ্নান্যদ্ভুতানি কর্ম্মাণি চ দর্শযিষ্যন্তি; তথা যদি সম্ভৱতি তর্হি মনোনীতলোকানামপি মিথ্যামতিং জনযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယတောနေကေ မိထျာခြီၐ္ဋာ မိထျာဘဝိၐျဒွါဒိနၑ္စ သမုပသ္ထာယ ဗဟူနိ စိဟ္နာနျဒ္ဘုတာနိ ကရ္မ္မာဏိ စ ဒရ္ၑယိၐျန္တိ; တထာ ယဒိ သမ္ဘဝတိ တရှိ မနောနီတလောကာနာမပိ မိထျာမတိံ ဇနယိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yatOnEkE mithyAkhrISTA mithyAbhaviSyadvAdinazca samupasthAya bahUni cihnAnyadbhutAni karmmANi ca darzayiSyanti; tathA yadi sambhavati tarhi manOnItalOkAnAmapi mithyAmatiM janayiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:22
16 अन्तरसन्दर्भाः  

yatō bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavēt tarhi manōnītamānavā api bhrāmiṣyantē|


aparañca yē janā mēṣavēśēna yuṣmākaṁ samīpam āgacchanti, kintvantardurantā vr̥kā ētādr̥śēbhyō bhaviṣyadvādibhyaḥ sāvadhānā bhavata, yūyaṁ phalēna tān paricētuṁ śaknutha|


anyacca paśyata khrīṣṭōtra sthānē vā tatra sthānē vidyatē, tasminkālē yadi kaścid yuṣmān ētādr̥śaṁ vākyaṁ vyāharati, tarhi tasmin vākyē bhaiva viśvasita|


paśyata ghaṭanātaḥ pūrvvaṁ sarvvakāryyasya vārttāṁ yuṣmabhyamadām, yūyaṁ sāvadhānāstiṣṭhata|


yataḥ khrīṣṭōhamiti kathayitvā mama nāmnānēkē samāgatya lōkānāṁ bhramaṁ janayiṣyanti;


tadā yīśurakathayad āścaryyaṁ karmma citraṁ cihnaṁ ca na dr̥ṣṭā yūyaṁ na pratyēṣyatha|


tathāpīśvarasya bhittimūlam acalaṁ tiṣṭhati tasmiṁścēyaṁ lipi rmudrāṅkitā vidyatē| yathā, jānāti paramēśastu svakīyān sarvvamānavān| apagacchēd adharmmācca yaḥ kaścit khrīṣṭanāmakr̥t||


hē bālakāḥ, śēṣakālō'yaṁ, aparaṁ khrīṣṭāriṇōpasthāvyamiti yuṣmābhi ryathā śrutaṁ tathā bahavaḥ khrīṣṭāraya upasthitāstasmādayaṁ śēṣakālō'stīti vayaṁ jānīmaḥ|


tē 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅgē 'sthāsyan, kintu sarvvē 'smadīyā na santyētasya prakāśa āvaśyaka āsīt|


yē janā yuṣmān bhrāmayanti tānadhyaham idaṁ likhitavān|


tatō jagataḥ sr̥ṣṭikālāt chēditasya mēṣavatsasya jīvanapustakē yāvatāṁ nāmāni likhitāni na vidyantē tē pr̥thivīnivāsinaḥ sarvvē taṁ paśuṁ praṇaṁsyanti|


tvayā dr̥ṣṭō 'sau paśurāsīt nēdānīṁ varttatē kintu rasātalāt tēnōdētavyaṁ vināśaśca gantavyaḥ| tatō yēṣāṁ nāmāni jagataḥ sr̥ṣṭikālam ārabhya jīvanapustakē likhitāni na vidyantē tē pr̥thivīnivāsinō bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dr̥ṣṭvāścaryyaṁ maṁsyantē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्