Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 anyacca paśyata khrīṣṭōtra sthānē vā tatra sthānē vidyatē, tasminkālē yadi kaścid yuṣmān ētādr̥śaṁ vākyaṁ vyāharati, tarhi tasmin vākyē bhaiva viśvasita|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अन्यच्च पश्यत ख्रीष्टोत्र स्थाने वा तत्र स्थाने विद्यते, तस्मिन्काले यदि कश्चिद् युष्मान् एतादृशं वाक्यं व्याहरति, तर्हि तस्मिन् वाक्ये भैव विश्वसित।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অন্যচ্চ পশ্যত খ্ৰীষ্টোত্ৰ স্থানে ৱা তত্ৰ স্থানে ৱিদ্যতে, তস্মিন্কালে যদি কশ্চিদ্ যুষ্মান্ এতাদৃশং ৱাক্যং ৱ্যাহৰতি, তৰ্হি তস্মিন্ ৱাক্যে ভৈৱ ৱিশ্ৱসিত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অন্যচ্চ পশ্যত খ্রীষ্টোত্র স্থানে ৱা তত্র স্থানে ৱিদ্যতে, তস্মিন্কালে যদি কশ্চিদ্ যুষ্মান্ এতাদৃশং ৱাক্যং ৱ্যাহরতি, তর্হি তস্মিন্ ৱাক্যে ভৈৱ ৱিশ্ৱসিত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အနျစ္စ ပၑျတ ခြီၐ္ဋောတြ သ္ထာနေ ဝါ တတြ သ္ထာနေ ဝိဒျတေ, တသ္မိန္ကာလေ ယဒိ ကၑ္စိဒ် ယုၐ္မာန် ဧတာဒၖၑံ ဝါကျံ ဝျာဟရတိ, တရှိ တသ္မိန် ဝါကျေ ဘဲဝ ဝိၑွသိတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 anyacca pazyata khrISTOtra sthAnE vA tatra sthAnE vidyatE, tasminkAlE yadi kazcid yuSmAn EtAdRzaM vAkyaM vyAharati, tarhi tasmin vAkyE bhaiva vizvasita|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:21
8 अन्तरसन्दर्भाः  

bahavō mama nāma gr̥hlanta āgamiṣyanti, khrīṣṭō'hamēvēti vācaṁ vadantō bahūn bhramayiṣyanti|


aparañca paramēśvarō yadi tasya samayasya saṁkṣēpaṁ na karōti tarhi kasyāpi prāṇabhr̥tō rakṣā bhavituṁ na śakṣyati, kintu yān janān manōnītān akarōt tēṣāṁ svamanōnītānāṁ hētōḥ sa tadanēhasaṁ saṁkṣēpsyati|


yatōnēkē mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manōnītalōkānāmapi mithyāmatiṁ janayiṣyanti|


tadā sa jagāda, sāvadhānā bhavata yathā yuṣmākaṁ bhramaṁ kōpi na janayati, khīṣṭōhamityuktvā mama nāmrā bahava upasthāsyanti sa kālaḥ prāyēṇōpasthitaḥ, tēṣāṁ paścānmā gacchata|


ahaṁ nijapitu rnāmnāgatōsmi tathāpi māṁ na gr̥hlītha kintu kaścid yadi svanāmnā samāgamiṣyati tarhi taṁ grahīṣyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्