Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 tataḥ paraṁ sōparaṁ dāsaṁ prāhiṇōt tadā tē taṁ jaghnuḥ, ēvam anēkēṣāṁ kasyacit prahāraḥ kasyacid vadhaśca taiḥ kr̥taḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ततः परं सोपरं दासं प्राहिणोत् तदा ते तं जघ्नुः, एवम् अनेकेषां कस्यचित् प्रहारः कस्यचिद् वधश्च तैः कृतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততঃ পৰং সোপৰং দাসং প্ৰাহিণোৎ তদা তে তং জঘ্নুঃ, এৱম্ অনেকেষাং কস্যচিৎ প্ৰহাৰঃ কস্যচিদ্ ৱধশ্চ তৈঃ কৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততঃ পরং সোপরং দাসং প্রাহিণোৎ তদা তে তং জঘ্নুঃ, এৱম্ অনেকেষাং কস্যচিৎ প্রহারঃ কস্যচিদ্ ৱধশ্চ তৈঃ কৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတး ပရံ သောပရံ ဒါသံ ပြာဟိဏောတ် တဒါ တေ တံ ဇဃ္နုး, ဧဝမ် အနေကေၐာံ ကသျစိတ် ပြဟာရး ကသျစိဒ် ဝဓၑ္စ တဲး ကၖတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tataH paraM sOparaM dAsaM prAhiNOt tadA tE taM jaghnuH, Evam anEkESAM kasyacit prahAraH kasyacid vadhazca taiH kRtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:5
11 अन्तरसन्दर्भाः  

anyē lōkāstasya dāsēyān dhr̥tvā daurātmyaṁ vyavahr̥tya tānavadhiṣuḥ|


hē yirūśālam hē yirūśālam nagari tvaṁ bhaviṣyadvādinō hatavatī, tava samīpaṁ prēritāṁśca pāṣāṇairāhatavatī, yathā kukkuṭī śāvakān pakṣādhaḥ saṁgr̥hlāti, tathā tava santānān saṁgrahītuṁ ahaṁ bahuvāram aicchaṁ; kintu tvaṁ na samamanyathāḥ|


tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yataḥ svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāḍayan|


tataḥ sa punaranyamēkaṁ bhr̥tyaṁ praṣayāmāsa, kintu tē kr̥ṣīvalāḥ pāṣāṇāghātaistasya śirō bhaṅktvā sāpamānaṁ taṁ vyasarjan|


tataḥ paraṁ mayā svaputrē prahitē tē tamavaśyaṁ sammaṁsyantē, ityuktvāvaśēṣē tēṣāṁ sannidhau nijapriyam advitīyaṁ putraṁ prēṣayāmāsa|


kintvahaṁ yuṣmān vadāmi , ēliyārthē lipi ryathāstē tathaiva sa ētya yayau, lōkā: svēcchānurūpaṁ tamabhivyavaharanti sma|


ata ēva sa yathā dayālu ryūyamapi tādr̥śā dayālavō bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्