Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:29 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

29 "hē isrāyēllōkā avadhatta, asmākaṁ prabhuḥ paramēśvara ēka ēva,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 "हे इस्रायेल्लोका अवधत्त, अस्माकं प्रभुः परमेश्वर एक एव,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 "হে ইস্ৰাযেল্লোকা অৱধত্ত, অস্মাকং প্ৰভুঃ পৰমেশ্ৱৰ এক এৱ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 "হে ইস্রাযেল্লোকা অৱধত্ত, অস্মাকং প্রভুঃ পরমেশ্ৱর এক এৱ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 "ဟေ ဣသြာယေလ္လောကာ အဝဓတ္တ, အသ္မာကံ ပြဘုး ပရမေၑွရ ဧက ဧဝ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 "hE isrAyEllOkA avadhatta, asmAkaM prabhuH paramEzvara Eka Eva,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:29
16 अन्तरसन्दर्भाः  

yaśca sutē sutāyāṁ vā mattōdhikaṁ prīyatē, sēाpi na madarhaḥ|


ryūyaṁ sarvvē mithō bhrātaraśca| punaḥ pr̥thivyāṁ kamapi pitēti mā sambudhyadhvaṁ, yatō yuṣmākamēkaḥ svargasthaēva pitā|


tataḥ sōvadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau paramēśvarē prēma kuru, samīpavāsini svavat prēma kuru ca|


yasmād ēka īśvarō viśvāsāt tvakchēdinō viśvāsēnātvakchēdinaśca sapuṇyīkariṣyati|


dēvatābaliprasādabhakṣaṇē vayamidaṁ vidmō yat jaganmadhyē kō'pi dēvō na vidyatē, ēkaścēśvarō dvitīyō nāstīti|


upadēśasya tvabhiprētaṁ phalaṁ nirmmalāntaḥkaraṇēna satsaṁvēdēna niṣkapaṭaviśvāsēna ca yuktaṁ prēma|


yata ēkō'dvitīya īśvarō vidyatē kiñcēśvarē mānavēṣu caikō 'dvitīyō madhyasthaḥ


ēka īśvarō 'stīti tvaṁ pratyēṣi| bhadraṁ karōṣi| bhūtā api tat pratiyanti kampantē ca|


yō 'smākam advitīyastrāṇakarttā sarvvajña īśvarastasya gauravaṁ mahimā parākramaḥ kartr̥tvañcēdānīm anantakālaṁ yāvad bhūyāt| āmēn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्