Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 īśvarō jīvatāṁ prabhuḥ kintu mr̥tānāṁ prabhu rna bhavati, tasmāddhētō ryūyaṁ mahābhramēṇa tiṣṭhatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 ईश्वरो जीवतां प्रभुः किन्तु मृतानां प्रभु र्न भवति, तस्माद्धेतो र्यूयं महाभ्रमेण तिष्ठथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ঈশ্ৱৰো জীৱতাং প্ৰভুঃ কিন্তু মৃতানাং প্ৰভু ৰ্ন ভৱতি, তস্মাদ্ধেতো ৰ্যূযং মহাভ্ৰমেণ তিষ্ঠথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ঈশ্ৱরো জীৱতাং প্রভুঃ কিন্তু মৃতানাং প্রভু র্ন ভৱতি, তস্মাদ্ধেতো র্যূযং মহাভ্রমেণ তিষ্ঠথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ဤၑွရော ဇီဝတာံ ပြဘုး ကိန္တု မၖတာနာံ ပြဘု ရ္န ဘဝတိ, တသ္မာဒ္ဓေတော ရျူယံ မဟာဘြမေဏ တိၐ္ဌထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 IzvarO jIvatAM prabhuH kintu mRtAnAM prabhu rna bhavati, tasmAddhEtO ryUyaM mahAbhramENa tiSThatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:27
9 अन्तरसन्दर्भाः  

tatō yīśuḥ pratyavādīt, yūyaṁ dharmmapustakam īśvarīyāṁ śaktiñca na vijñāya bhrāntimantaḥ|


"ahamibrāhīma īśvara ishāka īśvarō yākūba īśvara" iti kiṁ yuṣmābhi rnāpāṭhi? kintvīśvarō jīvatām īśvara:, sa mr̥tānāmīśvarō nahi|


tatō yīśuḥ pratyuvāca śāstram īśvaraśaktiñca yūyamajñātvā kimabhrāmyata na?


ataēva ya īśvaraḥ sa mr̥tānāṁ prabhu rna kintu jīvatāmēva prabhuḥ, tannikaṭē sarvvē jīvantaḥ santi|


yatō jīvantō mr̥tāścētyubhayēṣāṁ lōkānāṁ prabhutvaprāptyarthaṁ khrīṣṭō mr̥ta utthitaḥ punarjīvitaśca|


yō nirjīvān sajīvān avidyamānāni vastūni ca vidyamānāni karōti ibrāhīmō viśvāsabhūmēstasyēśvarasya sākṣāt sō'smākaṁ sarvvēṣām ādipuruṣa āstē, yathā likhitaṁ vidyatē, ahaṁ tvāṁ bahujātīnām ādipuruṣaṁ kr̥tvā niyuktavān|


avādiṣam imē lōkā bhrāntāntaḥkaraṇāḥ sadā| māmakīnāni vartmāni parijānanti nō imē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्