Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 ta āgatya tamavadan, hē gurō bhavān tathyabhāṣī kasyāpyanurōdhaṁ na manyatē, pakṣapātañca na karōti, yathārthata īśvarīyaṁ mārgaṁ darśayati vayamētat prajānīmaḥ, kaisarāya karō dēyō na vāṁ? vayaṁ dāsyāmō na vā?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 त आगत्य तमवदन्, हे गुरो भवान् तथ्यभाषी कस्याप्यनुरोधं न मन्यते, पक्षपातञ्च न करोति, यथार्थत ईश्वरीयं मार्गं दर्शयति वयमेतत् प्रजानीमः, कैसराय करो देयो न वां? वयं दास्यामो न वा?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ত আগত্য তমৱদন্, হে গুৰো ভৱান্ তথ্যভাষী কস্যাপ্যনুৰোধং ন মন্যতে, পক্ষপাতঞ্চ ন কৰোতি, যথাৰ্থত ঈশ্ৱৰীযং মাৰ্গং দৰ্শযতি ৱযমেতৎ প্ৰজানীমঃ, কৈসৰায কৰো দেযো ন ৱাং? ৱযং দাস্যামো ন ৱা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ত আগত্য তমৱদন্, হে গুরো ভৱান্ তথ্যভাষী কস্যাপ্যনুরোধং ন মন্যতে, পক্ষপাতঞ্চ ন করোতি, যথার্থত ঈশ্ৱরীযং মার্গং দর্শযতি ৱযমেতৎ প্রজানীমঃ, কৈসরায করো দেযো ন ৱাং? ৱযং দাস্যামো ন ৱা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တ အာဂတျ တမဝဒန်, ဟေ ဂုရော ဘဝါန် တထျဘာၐီ ကသျာပျနုရောဓံ န မနျတေ, ပက္ၐပါတဉ္စ န ကရောတိ, ယထာရ္ထတ ဤၑွရီယံ မာရ္ဂံ ဒရ္ၑယတိ ဝယမေတတ် ပြဇာနီမး, ကဲသရာယ ကရော ဒေယော န ဝါံ? ဝယံ ဒါသျာမော န ဝါ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 ta Agatya tamavadan, hE gurO bhavAn tathyabhASI kasyApyanurOdhaM na manyatE, pakSapAtanjca na karOti, yathArthata IzvarIyaM mArgaM darzayati vayamEtat prajAnImaH, kaisarAya karO dEyO na vAM? vayaM dAsyAmO na vA?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:14
36 अन्तरसन्दर्भाः  

hērōdīyamanujaiḥ sākaṁ nijaśiṣyagaṇēna taṁ prati kathayāmāsuḥ, hē gurō, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyatē, kamapi nāpēkṣatē ca, tad vayaṁ jānīmaḥ|


ataḥ kaisarabhūpāya karō'smākaṁ dātavyō na vā? atra bhavatā kiṁ budhyatē? tad asmān vadatu|


aparañca tē tasya vākyadōṣaṁ dharttāṁ katipayān phirūśinō hērōdīyāṁśca lōkān tadantikaṁ prēṣayāmāsuḥ|


kintu sa tēṣāṁ kapaṭaṁ jñātvā jagāda, kutō māṁ parīkṣadhvē? ēkaṁ mudrāpādaṁ samānīya māṁ darśayata|


atō hētōḥ sa āgatyaiva yōśōḥ savidhaṁ gatvā hē gurō hē gurō, ityuktvā taṁ cucumba|


svamabhiṣiktaṁ rājānaṁ vadantaṁ kaimararājāya karadānaṁ niṣēdhantaṁ rājyaviparyyayaṁ kurttuṁ pravarttamānam ēna prāptā vayaṁ|


yō janaḥ svataḥ kathayati sa svīyaṁ gauravam īhatē kintu yaḥ prērayitu rgauravam īhatē sa satyavādī tasmin kōpyadharmmō nāsti|


ētasmād yuṣmākaṁ rājakaradānamapyucitaṁ yasmād yē karaṁ gr̥hlanti ta īśvarasya kiṅkarā bhūtvā satatam ētasmin karmmaṇi niviṣṭāstiṣṭhanti|


anyē bahavō lōkā yadvad īśvarasya vākyaṁ mr̥ṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāvēnēśvarasya sākṣād īśvarasyādēśāt khrīṣṭēna kathāṁ bhāṣāmahē|


yasmād ahaṁ yadi yuṣmān śōkayuktān karōmi tarhi mayā yaḥ śōkayuktīkr̥tastaṁ vinā kēnāparēṇāhaṁ harṣayiṣyē?


aparañca vayaṁ karuṇābhājō bhūtvā yad ētat paricārakapadam alabhāmahi nātra klāmyāmaḥ,


ataēva prabhō rbhayānakatvaṁ vijñāya vayaṁ manujān anunayāmaḥ kiñcēśvarasya gōcarē saprakāśā bhavāmaḥ, yuṣmākaṁ saṁvēdagōcarē'pi saprakāśā bhavāma ityāśaṁsāmahē|


atō hētōritaḥ paraṁ kō'pyasmābhi rjātitō na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭō jātitō'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyatē|


sāmprataṁ kamaham anunayāmi? īśvaraṁ kiṁvā mānavān? ahaṁ kiṁ mānuṣēbhyō rōcituṁ yatē? yadyaham idānīmapi mānuṣēbhyō ruruciṣēya tarhi khrīṣṭasya paricārakō na bhavāmi|


parantu yē lōkā mānyāstē yē kēcid bhavēyustānahaṁ na gaṇayāmi yata īśvaraḥ kasyāpi mānavasya pakṣapātaṁ na karōti, yē ca mānyāstē māṁ kimapi navīnaṁ nājñāpayan|


kintvīśvarēṇāsmān parīkṣya viśvasanīyān mattvā ca yadvat susaṁvādō'smāsu samārpyata tadvad vayaṁ mānavēbhyō na rurōciṣamāṇāḥ kintvasmadantaḥkaraṇānāṁ parīkṣakāyēśvarāya rurōciṣamāṇā bhāṣāmahē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्