Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 anantaraṁ yīśu rdr̥ṣṭāntēna tēbhyaḥ kathayitumārēbhē, kaścidēkō drākṣākṣētraṁ vidhāya taccaturdikṣu vāraṇīṁ kr̥tvā tanmadhyē drākṣāpēṣaṇakuṇḍam akhanat, tathā tasya gaḍamapi nirmmitavān tatastatkṣētraṁ kr̥ṣīvalēṣu samarpya dūradēśaṁ jagāma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं यीशु र्दृष्टान्तेन तेभ्यः कथयितुमारेभे, कश्चिदेको द्राक्षाक्षेत्रं विधाय तच्चतुर्दिक्षु वारणीं कृत्वा तन्मध्ये द्राक्षापेषणकुण्डम् अखनत्, तथा तस्य गडमपि निर्म्मितवान् ततस्तत्क्षेत्रं कृषीवलेषु समर्प्य दूरदेशं जगाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং যীশু ৰ্দৃষ্টান্তেন তেভ্যঃ কথযিতুমাৰেভে, কশ্চিদেকো দ্ৰাক্ষাক্ষেত্ৰং ৱিধায তচ্চতুৰ্দিক্ষু ৱাৰণীং কৃৎৱা তন্মধ্যে দ্ৰাক্ষাপেষণকুণ্ডম্ অখনৎ, তথা তস্য গডমপি নিৰ্ম্মিতৱান্ ততস্তৎক্ষেত্ৰং কৃষীৱলেষু সমৰ্প্য দূৰদেশং জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং যীশু র্দৃষ্টান্তেন তেভ্যঃ কথযিতুমারেভে, কশ্চিদেকো দ্রাক্ষাক্ষেত্রং ৱিধায তচ্চতুর্দিক্ষু ৱারণীং কৃৎৱা তন্মধ্যে দ্রাক্ষাপেষণকুণ্ডম্ অখনৎ, তথা তস্য গডমপি নির্ম্মিতৱান্ ততস্তৎক্ষেত্রং কৃষীৱলেষু সমর্প্য দূরদেশং জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ ယီၑု ရ္ဒၖၐ္ဋာန္တေန တေဘျး ကထယိတုမာရေဘေ, ကၑ္စိဒေကော ဒြာက္ၐာက္ၐေတြံ ဝိဓာယ တစ္စတုရ္ဒိက္ၐု ဝါရဏီံ ကၖတွာ တန္မဓျေ ဒြာက္ၐာပေၐဏကုဏ္ဍမ် အခနတ်, တထာ တသျ ဂဍမပိ နိရ္မ္မိတဝါန် တတသ္တတ္က္ၐေတြံ ကၖၐီဝလေၐု သမရ္ပျ ဒူရဒေၑံ ဇဂါမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM yIzu rdRSTAntEna tEbhyaH kathayitumArEbhE, kazcidEkO drAkSAkSEtraM vidhAya taccaturdikSu vAraNIM kRtvA tanmadhyE drAkSApESaNakuNPam akhanat, tathA tasya gaPamapi nirmmitavAn tatastatkSEtraM kRSIvalESu samarpya dUradEzaM jagAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:1
38 अन्तरसन्दर्भाः  

tadānīṁ sa dr̥ṣṭāntaistān itthaṁ bahuśa upadiṣṭavān| paśyata, kaścit kr̥ṣīvalō bījāni vaptuṁ bahirjagāma,


kasyacijjanasya dvau sutāvāstāṁ sa ēkasya sutasya samīpaṁ gatvā jagāda, hē suta, tvamadya mama drākṣākṣētrē karmma kartuṁ vraja|


aparamēkaṁ dr̥ṣṭāntaṁ śr̥ṇuta, kaścid gr̥hasthaḥ kṣētrē drākṣālatā rōpayitvā taccaturdikṣu vāraṇīṁ vidhāya tanmadhyē drākṣāyantraṁ sthāpitavān, māñcañca nirmmitavān, tataḥ kr̥ṣakēṣu tat kṣētraṁ samarpya svayaṁ dūradēśaṁ jagāma|


tadanantaraṁ phalasamaya upasthitē sa phalāni prāptuṁ kr̥ṣīvalānāṁ samīpaṁ nijadāsān prēṣayāmāsa|


aparaṁ sa ētādr̥śaḥ kasyacit puṁsastulyaḥ, yō dūradēśaṁ prati yātrākālē nijadāsān āhūya tēṣāṁ svasvasāmarthyānurūpam


ataēva tē yīśuṁ pratyavādiṣu rvayaṁ tad vaktuṁ na śaknumaḥ| yīśuruvāca, tarhi yēnādēśēna karmmāṇyētāni karōmi, ahamapi yuṣmabhyaṁ tanna kathayiṣyāmi|


yadvat kaścit pumān svanivēśanād dūradēśaṁ prati yātrākaraṇakālē dāsēṣu svakāryyasya bhāramarpayitvā sarvvān svē svē karmmaṇi niyōjayati; aparaṁ dauvārikaṁ jāgarituṁ samādiśya yāti, tadvan naraputraḥ|


tatastānāhūya yīśu rdr̥ṣṭāntaiḥ kathāṁ kathitavān śaitān kathaṁ śaitānaṁ tyājayituṁ śaknōti?


tadā sa dr̥ṣṭāntakathābhi rbahūpadiṣṭavān upadiśaṁśca kathitavān,


katipayāt kālāt paraṁ sa kaniṣṭhaputraḥ samastaṁ dhanaṁ saṁgr̥hya dūradēśaṁ gatvā duṣṭācaraṇēna sarvvāṁ sampattiṁ nāśayāmāsa|


kōpi mahāllōkō nijārthaṁ rājatvapadaṁ gr̥hītvā punarāgantuṁ dūradēśaṁ jagāma|


tadā tau papracchatuḥ kucāsādayāvō bhavataḥ kēcchā?


tataḥ sa vyājahāra, īśvarīyarājyasya guhyāni jñātuṁ yuṣmabhyamadhikārō dīyatē kintvanyē yathā dr̥ṣṭvāpi na paśyanti śrutvāpi ma budhyantē ca tadarthaṁ tēṣāṁ purastāt tāḥ sarvvāḥ kathā dr̥ṣṭāntēna kathyantē|


mahāprāntarasthamaṇḍalīmadhyē'pi sa ēva sīnayaparvvatōpari tēna sārddhaṁ saṁlāpinō dūtasya cāsmatpitr̥gaṇasya madhyasthaḥ san asmabhyaṁ dātavyani jīvanadāyakāni vākyāni lēbhē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्