Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 11:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 yuṣmānahaṁ yathārthaṁ vadāmi kōpi yadyētadgiriṁ vadati, tvamutthāya gatvā jaladhau pata, prōktamidaṁ vākyamavaśyaṁ ghaṭiṣyatē, manasā kimapi na sandihya cēdidaṁ viśvasēt tarhi tasya vākyānusārēṇa tad ghaṭiṣyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 युष्मानहं यथार्थं वदामि कोपि यद्येतद्गिरिं वदति, त्वमुत्थाय गत्वा जलधौ पत, प्रोक्तमिदं वाक्यमवश्यं घटिष्यते, मनसा किमपि न सन्दिह्य चेदिदं विश्वसेत् तर्हि तस्य वाक्यानुसारेण तद् घटिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 যুষ্মানহং যথাৰ্থং ৱদামি কোপি যদ্যেতদ্গিৰিং ৱদতি, ৎৱমুত্থায গৎৱা জলধৌ পত, প্ৰোক্তমিদং ৱাক্যমৱশ্যং ঘটিষ্যতে, মনসা কিমপি ন সন্দিহ্য চেদিদং ৱিশ্ৱসেৎ তৰ্হি তস্য ৱাক্যানুসাৰেণ তদ্ ঘটিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 যুষ্মানহং যথার্থং ৱদামি কোপি যদ্যেতদ্গিরিং ৱদতি, ৎৱমুত্থায গৎৱা জলধৌ পত, প্রোক্তমিদং ৱাক্যমৱশ্যং ঘটিষ্যতে, মনসা কিমপি ন সন্দিহ্য চেদিদং ৱিশ্ৱসেৎ তর্হি তস্য ৱাক্যানুসারেণ তদ্ ঘটিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ ကောပိ ယဒျေတဒ္ဂိရိံ ဝဒတိ, တွမုတ္ထာယ ဂတွာ ဇလဓော် ပတ, ပြောက္တမိဒံ ဝါကျမဝၑျံ ဃဋိၐျတေ, မနသာ ကိမပိ န သန္ဒိဟျ စေဒိဒံ ဝိၑွသေတ် တရှိ တသျ ဝါကျာနုသာရေဏ တဒ် ဃဋိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 yuSmAnahaM yathArthaM vadAmi kOpi yadyEtadgiriM vadati, tvamutthAya gatvA jaladhau pata, prOktamidaM vAkyamavazyaM ghaTiSyatE, manasA kimapi na sandihya cEdidaM vizvasEt tarhi tasya vAkyAnusArENa tad ghaTiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:23
11 अन्तरसन्दर्भाः  

anantaraṁ yīśuriti niśabhya nāvā nirjanasthānam ēkākī gatavān, paścāt mānavāstat śrutvā nānānagarēbhya āgatya padaistatpaścād īyuḥ|


tatō yīśustānuvāca, yuṣmānahaṁ satyaṁ vadāmi, yadi yūyamasandigdhāḥ pratītha, tarhi yūyamapi kēvalōḍumvarapādapaṁ pratītthaṁ karttuṁ śakṣyatha, tanna, tvaṁ calitvā sāgarē patēti vākyaṁ yuṣmābhirasmina śailē prōktēpi tadaiva tad ghaṭiṣyatē|


prabhuruvāca, yadi yuṣmākaṁ sarṣapaikapramāṇō viśvāsōsti tarhi tvaṁ samūlamutpāṭitō bhūtvā samudrē rōpitō bhava kathāyām ētasyām ētaduḍumbarāya kathitāyāṁ sa yuṣmākamājñāvahō bhaviṣyati|


yathā putrēṇa pitu rmahimā prakāśatē tadarthaṁ mama nāma prōcya yat prārthayiṣyadhvē tat saphalaṁ kariṣyāmi|


yadi yūyaṁ mayi tiṣṭhatha mama kathā ca yuṣmāsu tiṣṭhati tarhi yad vāñchitvā yāciṣyadhvē yuṣmākaṁ tadēva saphalaṁ bhaviṣyati|


aparañca yadyaham īśvarīyādēśāḍhyaḥ syāṁ sarvvāṇi guptavākyāni sarvvavidyāñca jānīyāṁ pūrṇaviśvāsaḥ san śailān sthānāntarīkarttuṁ śaknuyāñca kintu yadi prēmahīnō bhavēyaṁ tarhyagaṇanīya ēva bhavāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्