Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:37 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

37 tadā tau prōcatuḥ, āvayōrēkaṁ dakṣiṇapārśvē vāmapārśvē caikaṁ tavaiśvaryyapadē samupavēṣṭum ājñāpaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 तदा तौ प्रोचतुः, आवयोरेकं दक्षिणपार्श्वे वामपार्श्वे चैकं तवैश्वर्य्यपदे समुपवेष्टुम् आज्ञापय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 তদা তৌ প্ৰোচতুঃ, আৱযোৰেকং দক্ষিণপাৰ্শ্ৱে ৱামপাৰ্শ্ৱে চৈকং তৱৈশ্ৱৰ্য্যপদে সমুপৱেষ্টুম্ আজ্ঞাপয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 তদা তৌ প্রোচতুঃ, আৱযোরেকং দক্ষিণপার্শ্ৱে ৱামপার্শ্ৱে চৈকং তৱৈশ্ৱর্য্যপদে সমুপৱেষ্টুম্ আজ্ঞাপয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 တဒါ တော် ပြောစတုး, အာဝယောရေကံ ဒက္ၐိဏပါရ္ၑွေ ဝါမပါရ္ၑွေ စဲကံ တဝဲၑွရျျပဒေ သမုပဝေၐ္ဋုမ် အာဇ္ဉာပယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 tadA tau prOcatuH, AvayOrEkaM dakSiNapArzvE vAmapArzvE caikaM tavaizvaryyapadE samupavESTum AjnjApaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:37
10 अन्तरसन्दर्भाः  

tatō yīśuḥ kathitavān, yuṣmānahaṁ tathyaṁ vadāmi, yūyaṁ mama paścādvarttinō jātā iti kāraṇāt navīnasr̥ṣṭikālē yadā manujasutaḥ svīyaiścaryyasiṁhāsana upavēkṣyati, tadā yūyamapi dvādaśasiṁhāsanēṣūpaviśya isrāyēlīyadvādaśavaṁśānāṁ vicāraṁ kariṣyatha|


yadā manujasutaḥ pavitradūtān saṅginaḥ kr̥tvā nijaprabhāvēnāgatya nijatējōmayē siṁhāsanē nivēkṣyati,


tataḥ sa kathitavān, yuvāṁ kimicchathaḥ? kiṁ mayā yuṣmadarthaṁ karaṇīyaṁ?


atha prabhustānityādiśya svargaṁ nītaḥ san paramēśvarasya dakṣiṇa upavivēśa|


ētēṣāṁ vyabhicāriṇāṁ pāpināñca lōkānāṁ sākṣād yadi kōpi māṁ matkathāñca lajjāspadaṁ jānāti tarhi manujaputrō yadā dharmmadūtaiḥ saha pituḥ prabhāvēṇāgamiṣyati tadā sōpi taṁ lajjāspadaṁ jñāsyati|


ētatsarvvaduḥkhaṁ bhuktvā svabhūtiprāptiḥ kiṁ khrīṣṭasya na nyāyyā?


viśēṣatastēṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭē varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tēna kaḥ kīdr̥śō vā samayō niradiśyataitasyānusandhānaṁ kr̥tavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्