Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:24 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

24 tasya kathātaḥ śiṣyāścamaccakruḥ, kintu sa punaravadat, hē bālakā yē dhanē viśvasanti tēṣām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तस्य कथातः शिष्याश्चमच्चक्रुः, किन्तु स पुनरवदत्, हे बालका ये धने विश्वसन्ति तेषाम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তস্য কথাতঃ শিষ্যাশ্চমচ্চক্ৰুঃ, কিন্তু স পুনৰৱদৎ, হে বালকা যে ধনে ৱিশ্ৱসন্তি তেষাম্ ঈশ্ৱৰৰাজ্যপ্ৰৱেশঃ কীদৃগ্ দুষ্কৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তস্য কথাতঃ শিষ্যাশ্চমচ্চক্রুঃ, কিন্তু স পুনরৱদৎ, হে বালকা যে ধনে ৱিশ্ৱসন্তি তেষাম্ ঈশ্ৱররাজ্যপ্রৱেশঃ কীদৃগ্ দুষ্করঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တသျ ကထာတး ၑိၐျာၑ္စမစ္စကြုး, ကိန္တု သ ပုနရဝဒတ်, ဟေ ဗာလကာ ယေ ဓနေ ဝိၑွသန္တိ တေၐာမ် ဤၑွရရာဇျပြဝေၑး ကီဒၖဂ် ဒုၐ္ကရး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tasya kathAtaH ziSyAzcamaccakruH, kintu sa punaravadat, hE bAlakA yE dhanE vizvasanti tESAm IzvararAjyapravEzaH kIdRg duSkaraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:24
28 अन्तरसन्दर्भाः  

iti vākyaṁ niśamya śiṣyā aticamatkr̥tya kathayāmāsuḥ; tarhi kasya paritrāṇaṁ bhavituṁ śaknōti?


tēnaiva sarvvē camatkr̥tya parasparaṁ kathayāñcakrirē, ahō kimidaṁ? kīdr̥śō'yaṁ navya upadēśaḥ? anēna prabhāvēnāpavitrabhūtēṣvājñāpitēṣu tē tadājñānuvarttinō bhavanti|


atha yīśuścaturdiśō nirīkṣya śiṣyān avādīt, dhanilōkānām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|


tadaitāḥ sarvvāḥ kathāḥ śrutvā lōbhiphirūśinastamupajahasuḥ|


hē vatsā ahaṁ yuṣmābhiḥ sārddhaṁ kiñcitkālamātram āsē, tataḥ paraṁ māṁ mr̥gayiṣyadhvē kintvahaṁ yatsthānaṁ yāmi tatsthānaṁ yūyaṁ gantuṁ na śakṣyatha, yāmimāṁ kathāṁ yihūdīyēbhyaḥ kathitavān tathādhunā yuṣmabhyamapi kathayāmi|


tadā yīśurapr̥cchat, hē vatsā sannidhau kiñcit khādyadravyam āstē? tē'vadan kimapi nāsti|


tadētthaṁ śrutvā tasya śiṣyāṇām anēkē parasparam akathayan idaṁ gāḍhaṁ vākyaṁ vākyamīdr̥śaṁ kaḥ śrōtuṁ śakruyāt?


hē mama bālakāḥ, yuṣmadanta ryāvat khrīṣṭō mūrtimān na bhavati tāvad yuṣmatkāraṇāt punaḥ prasavavēdanēva mama vēdanā jāyatē|


ihalōkē yē dhaninastē cittasamunnatiṁ capalē dhanē viśvāsañca na kurvvatāṁ kintu bhōgārtham asmabhyaṁ pracuratvēna sarvvadātā


hē priyabālakāḥ, yuṣmābhi ryat pāpaṁ na kriyēta tadarthaṁ yuṣmān pratyētāni mayā likhyantē| yadi tu kēnāpi pāpaṁ kriyatē tarhi pituḥ samīpē 'smākaṁ ēkaḥ sahāyō 'rthatō dhārmmikō yīśuḥ khrīṣṭō vidyatē|


hē bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇō 'pi yuṣmadadhiṣṭhānakārī mahān|


hē priyabālakāḥ, yūyaṁ dēvamūrttibhyaḥ svān rakṣata| āmēn|


ahaṁ dhanī samr̥ddhaścāsmi mama kasyāpyabhāvō na bhavatīti tvaṁ vadasi kintu tvamēva duḥkhārttō durgatō daridrō 'ndhō nagnaścāsi tat tvayā nāvagamyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्