Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 atha yīśuścaturdiśō nirīkṣya śiṣyān avādīt, dhanilōkānām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अथ यीशुश्चतुर्दिशो निरीक्ष्य शिष्यान् अवादीत्, धनिलोकानाम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অথ যীশুশ্চতুৰ্দিশো নিৰীক্ষ্য শিষ্যান্ অৱাদীৎ, ধনিলোকানাম্ ঈশ্ৱৰৰাজ্যপ্ৰৱেশঃ কীদৃগ্ দুষ্কৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অথ যীশুশ্চতুর্দিশো নিরীক্ষ্য শিষ্যান্ অৱাদীৎ, ধনিলোকানাম্ ঈশ্ৱররাজ্যপ্রৱেশঃ কীদৃগ্ দুষ্করঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အထ ယီၑုၑ္စတုရ္ဒိၑော နိရီက္ၐျ ၑိၐျာန် အဝါဒီတ်, ဓနိလောကာနာမ် ဤၑွရရာဇျပြဝေၑး ကီဒၖဂ် ဒုၐ္ကရး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 atha yIzuzcaturdizO nirIkSya ziSyAn avAdIt, dhanilOkAnAm IzvararAjyapravEzaH kIdRg duSkaraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:23
13 अन्तरसन्दर्भाः  

yuṣmānahaṁ satyaṁ bravīmi, yūyaṁ manōvinimayēna kṣudrabālavat na santaḥ svargarājyaṁ pravēṣṭuṁ na śaknutha|


yuṣmānahaṁ yathārthaṁ vacmi, yaḥ kaścit śiśuvad bhūtvā rājyamīśvarasya na gr̥hlīyāt sa kadāpi tadrājyaṁ pravēṣṭuṁ na śaknōti|


kintu tasya bahusampadvidyamānatvāt sa imāṁ kathāmākarṇya viṣaṇō duḥkhitaśca san jagāma|


tadā sa tēṣāmantaḥkaraṇānāṁ kāṭhinyāddhētō rduḥkhitaḥ krōdhāt cartuिdaśō dr̥ṣṭavān taṁ mānuṣaṁ gaditavān taṁ hastaṁ vistāraya, tatastēna hastē vistr̥tē taddhastō'nyahastavad arōgō jātaḥ|


kintu kēna tat karmma kr̥taṁ tad draṣṭuṁ yīśuścaturdiśō dr̥ṣṭavān|


tadā yīśustamatiśōkānvitaṁ dr̥ṣṭvā jagāda, dhanavatām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|


yīśuravādīd yathārthataram ahaṁ kathayāmi manujē tōyātmabhyāṁ puna rna jātē sa īśvarasya rājyaṁ pravēṣṭuṁ na śaknōti|


hē bhrātaraḥ, āhūtayuṣmadgaṇō yaṣmābhirālōkyatāṁ tanmadhyē sāṁsārikajñānēna jñānavantaḥ parākramiṇō vā kulīnā vā bahavō na vidyantē|


hē mama priyabhrātaraḥ, śr̥ṇuta, saṁsārē yē daridrāstān īśvarō viśvāsēna dhaninaḥ svaprēmakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridrō yuṣmābhiravajñāyatē|


hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|


yatō 'nēna prakārēṇāsmākaṁ prabhōstrātr̥ ryīśukhrīṣṭasyānantarājyasya pravēśēna yūyaṁ sukalēna yōjayiṣyadhvē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्