Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 atha sa vartmanā yāti, ētarhi jana ēkō dhāvan āgatya tatsammukhē jānunī pātayitvā pr̥ṣṭavān, bhōḥ paramagurō, anantāyuḥ prāptayē mayā kiṁ karttavyaṁ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अथ स वर्त्मना याति, एतर्हि जन एको धावन् आगत्य तत्सम्मुखे जानुनी पातयित्वा पृष्टवान्, भोः परमगुरो, अनन्तायुः प्राप्तये मया किं कर्त्तव्यं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অথ স ৱৰ্ত্মনা যাতি, এতৰ্হি জন একো ধাৱন্ আগত্য তৎসম্মুখে জানুনী পাতযিৎৱা পৃষ্টৱান্, ভোঃ পৰমগুৰো, অনন্তাযুঃ প্ৰাপ্তযে মযা কিং কৰ্ত্তৱ্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অথ স ৱর্ত্মনা যাতি, এতর্হি জন একো ধাৱন্ আগত্য তৎসম্মুখে জানুনী পাতযিৎৱা পৃষ্টৱান্, ভোঃ পরমগুরো, অনন্তাযুঃ প্রাপ্তযে মযা কিং কর্ত্তৱ্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အထ သ ဝရ္တ္မနာ ယာတိ, ဧတရှိ ဇန ဧကော ဓာဝန် အာဂတျ တတ္သမ္မုခေ ဇာနုနီ ပါတယိတွာ ပၖၐ္ဋဝါန်, ဘေား ပရမဂုရော, အနန္တာယုး ပြာပ္တယေ မယာ ကိံ ကရ္တ္တဝျံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 atha sa vartmanA yAti, Etarhi jana EkO dhAvan Agatya tatsammukhE jAnunI pAtayitvA pRSTavAn, bhOH paramagurO, anantAyuH prAptayE mayA kiM karttavyaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:17
28 अन्तरसन्दर्भाः  

paścāt tēṣu jananivahasyāntikamāgatēṣu kaścit manujastadantikamētya jānūnī pātayitvā kathitavān,


tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkr̥ta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|


tatastā bhayāt mahānandāñca śmaśānāt tūrṇaṁ bahirbhūya tacchiṣyān vārttāṁ vaktuṁ dhāvitavatyaḥ| kintu śiṣyān vārttāṁ vaktuṁ yānti, tadā yīśu rdarśanaṁ dattvā tā jagāda,


anantaramēkaḥ kuṣṭhī samāgatya tatsammukhē jānupātaṁ vinayañca kr̥tvā kathitavān yadi bhavān icchati tarhi māṁ pariṣkarttuṁ śaknōti|


tadā yīśuruvāca, māṁ paramaṁ kutō vadasi? vinēśvaraṁ kōpi paramō na bhavati|


ta āgatya tamavadan, hē gurō bhavān tathyabhāṣī kasyāpyanurōdhaṁ na manyatē, pakṣapātañca na karōti, yathārthata īśvarīyaṁ mārgaṁ darśayati vayamētat prajānīmaḥ, kaisarāya karō dēyō na vāṁ? vayaṁ dāsyāmō na vā?


atha yīśu rlōkasaṅghaṁ dhāvitvāyāntaṁ dr̥ṣṭvā tamapūtabhūtaṁ tarjayitvā jagāda, rē badhira mūka bhūta tvamētasmād bahirbhava punaḥ kadāpi māśrayainaṁ tvāmaham ityādiśāmi|


anantaram ēkō vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, hē upadēśaka anantāyuṣaḥ prāptayē mayā kiṁ karaṇīyaṁ?


yīśaurabhyarṇam āvrajya vyāhārṣīt, hē gurō bhavān īśvarād āgat ēka upadēṣṭā, ētad asmābhirjñāyatē; yatō bhavatā yānyāścaryyakarmmāṇi kriyantē paramēśvarasya sāhāyyaṁ vinā kēnāpi tattatkarmmāṇi karttuṁ na śakyantē|


dharmmapustakāni yūyam ālōcayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhvē taddharmmapustakāni madarthē pramāṇaṁ dadati|


yaḥ kaścin mānavasutaṁ vilōkya viśvasiti sa śēṣadinē mayōtthāpitaḥ san anantāyuḥ prāpsyati iti matprērakasyābhimataṁ|


paścāt sa tau bahirānīya pr̥ṣṭavān hē mahēcchau paritrāṇaṁ prāptuṁ mayā kiṁ karttavyaṁ?


ētādr̥śīṁ kathāṁ śrutvā tēṣāṁ hr̥dayānāṁ vidīrṇatvāt tē pitarāya tadanyaprēritēbhyaśca kathitavantaḥ, hē bhrātr̥gaṇa vayaṁ kiṁ kariṣyāmaḥ?


idānīṁ hē bhrātarō yuṣmākaṁ niṣṭhāṁ janayituṁ pavitrīkr̥talōkānāṁ madhyē'dhikārañca dātuṁ samarthō ya īśvarastasyānugrahasya yō vādaśca tayōrubhayō ryuṣmān samārpayam|


tadā kampamānō vismayāpannaśca sōvadat hē prabhō mayā kiṁ karttavyaṁ? bhavata icchā kā? tataḥ prabhurājñāpayad utthāya nagaraṁ gaccha tatra tvayā yat karttavyaṁ tad vadiṣyatē|


vastutastu yē janā dhairyyaṁ dhr̥tvā satkarmma kurvvantō mahimā satkārō'maratvañcaitāni mr̥gayantē tēbhyō'nantāyu rdāsyati|


yataḥ pāpasya vētanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭēnānantajīvanam īśvaradattaṁ pāritōṣikam āstē|


yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kr̥tvā tasyāhvānaṁ kīdr̥śyā pratyāśayā sambalitaṁ pavitralōkānāṁ madhyē tēna dattō'dhikāraḥ kīdr̥śaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya


itthaṁ vayaṁ tasyānugrahēṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇō jātāḥ|


yē paritrāṇasyādhikāriṇō bhaviṣyanti tēṣāṁ paricaryyārthaṁ prēṣyamāṇāḥ sēvanakāriṇa ātmānaḥ kiṁ tē sarvvē dūtā nahi?


'kṣayaniṣkalaṅkāmlānasampattiprāptyartham asmān puna rjanayāmāsa| sā sampattiḥ svargē 'smākaṁ kr̥tē sañcitā tiṣṭhati,


sa ca pratijñayāsmabhyaṁ yat pratijñātavān tad anantajīvanaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्