Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 yīśustad dr̥ṣṭvā krudhyan jagāda, mannikaṭam āgantuṁ śiśūn mā vārayata, yata ētādr̥śā īśvararājyādhikāriṇaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यीशुस्तद् दृष्ट्वा क्रुध्यन् जगाद, मन्निकटम् आगन्तुं शिशून् मा वारयत, यत एतादृशा ईश्वरराज्याधिकारिणः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যীশুস্তদ্ দৃষ্ট্ৱা ক্ৰুধ্যন্ জগাদ, মন্নিকটম্ আগন্তুং শিশূন্ মা ৱাৰযত, যত এতাদৃশা ঈশ্ৱৰৰাজ্যাধিকাৰিণঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যীশুস্তদ্ দৃষ্ট্ৱা ক্রুধ্যন্ জগাদ, মন্নিকটম্ আগন্তুং শিশূন্ মা ৱারযত, যত এতাদৃশা ঈশ্ৱররাজ্যাধিকারিণঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယီၑုသ္တဒ် ဒၖၐ္ဋွာ ကြုဓျန် ဇဂါဒ, မန္နိကဋမ် အာဂန္တုံ ၑိၑူန် မာ ဝါရယတ, ယတ ဧတာဒၖၑာ ဤၑွရရာဇျာဓိကာရိဏး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yIzustad dRSTvA krudhyan jagAda, mannikaTam AgantuM zizUn mA vArayata, yata EtAdRzA IzvararAjyAdhikAriNaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:14
36 अन्तरसन्दर्भाः  

tasmādavadhaddhaṁ, ētēṣāṁ kṣudraprāṇinām ēkamapi mā tucchīkuruta,


yaḥ kaścid ētasya kṣudrabālakasya samamātmānaṁ namrīkarōti, saēva svargarājayē śrēṣṭhaḥ|


kintu yīśuruvāca, śiśavō madantikam āgacchantu, tān mā vārayata, ētādr̥śāṁ śiśūnāmēva svargarājyaṁ|


dharmmakāraṇāt tāḍitā manujā dhanyā, yasmāt svargīyarājyē tēṣāmadhikarō vidyatē|


abhimānahīnā janā dhanyāḥ, yatastē svargīyarājyam adhikariṣyanti|


tadā sa tēṣāmantaḥkaraṇānāṁ kāṭhinyāddhētō rduḥkhitaḥ krōdhāt cartuिdaśō dr̥ṣṭavān taṁ mānuṣaṁ gaditavān taṁ hastaṁ vistāraya, tatastēna hastē vistr̥tē taddhastō'nyahastavad arōgō jātaḥ|


kintu sa mukhaṁ parāvartya śiṣyagaṇaṁ nirīkṣya pitaraṁ tarjayitvāvādīd dūrībhava vighnakārin īśvarīyakāryyādapi manuṣyakāryyaṁ tubhyaṁ rōcatatarāṁ|


tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kōpi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknōti|


yīśuravādīd yathārthataram ahaṁ kathayāmi manujē tōyātmabhyāṁ puna rna jātē sa īśvarasya rājyaṁ pravēṣṭuṁ na śaknōti|


yatō yuṣmākaṁ yuṣmatsantānānāñca dūrasthasarvvalōkānāñca nimittam arthād asmākaṁ prabhuḥ paramēśvarō yāvatō lākān āhvāsyati tēṣāṁ sarvvēṣāṁ nimittam ayamaṅgīkāra āstē|


yūyamapi tēṣāṁ bhaviṣyadvādināṁ santānāḥ, "tava vaṁśōdbhavapuṁsā sarvvadēśīyā lōkā āśiṣaṁ prāptā bhaviṣyanti", ibrāhīmē kathāmētāṁ kathayitvā īśvarōsmākaṁ pūrvvapuruṣaiḥ sārddhaṁ yaṁ niyamaṁ sthirīkr̥tavān tasya niyamasyādhikāriṇōpi yūyaṁ bhavatha|


aparaṁ prathamajātaṁ phalaṁ yadi pavitraṁ bhavati tarhi sarvvamēva phalaṁ pavitraṁ bhaviṣyati; tathā mūlaṁ yadi pavitraṁ bhavati tarhi śākhā api tathaiva bhaviṣyanti|


susaṁvādāt tē yuṣmākaṁ vipakṣā abhavan kintvabhirucitatvāt tē pitr̥lōkānāṁ kr̥tē priyapātrāṇi bhavanti|


hē bhrātaraḥ,yūyaṁ buddhyā bālakāiva mā bhūta parantu duṣṭatayā śiśava̮iva bhūtvā buddhyā siddhā bhavata|


yatō'viśvāsī bharttā bhāryyayā pavitrībhūtaḥ, tadvadaviśvāsinī bhāryyā bhartrā pavitrībhūtā; nōcēd yuṣmākamapatyānyaśucīnyabhaviṣyan kintvadhunā tāni pavitrāṇi santi|


aparaṁ krōdhē jātē pāpaṁ mā kurudhvam, aśāntē yuṣmākaṁ rōṣēsūryyō'staṁ na gacchatu|


tava taṁ niṣkapaṭaṁ viśvāsaṁ manasi kurvvan tavāśrupātaṁ smaran yathānandēna praphallō bhavēyaṁ tadarthaṁ tava darśanam ākāṅkṣē|


yāni ca dharmmaśāstrāṇi khrīṣṭē yīśau viśvāsēna paritrāṇaprāptayē tvāṁ jñāninaṁ karttuṁ śaknuvanti tāni tvaṁ śaiśavakālād avagatō'si|


yuṣmābhiḥ paritrāṇāya vr̥ddhiprāptyarthaṁ navajātaśiśubhiriva prakr̥taṁ vāgdugdhaṁ pipāsyatāṁ|


tēṣāṁ vadanēṣu cānr̥taṁ kimapi na vidyatē yatastē nirddōṣā īśvarasiṁhāsanasyāntikē tiṣṭhanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्