Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:45 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

45 kintu sa gatvā tat karmma itthaṁ vistāryya pracārayituṁ prārēbhē tēnaiva yīśuḥ punaḥ saprakāśaṁ nagaraṁ pravēṣṭuṁ nāśaknōt tatōhētōrbahiḥ kānanasthānē tasyau; tathāpi caturddigbhyō lōkāstasya samīpamāyayuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 किन्तु स गत्वा तत् कर्म्म इत्थं विस्तार्य्य प्रचारयितुं प्रारेभे तेनैव यीशुः पुनः सप्रकाशं नगरं प्रवेष्टुं नाशक्नोत् ततोहेतोर्बहिः काननस्थाने तस्यौ; तथापि चतुर्द्दिग्भ्यो लोकास्तस्य समीपमाययुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 কিন্তু স গৎৱা তৎ কৰ্ম্ম ইত্থং ৱিস্তাৰ্য্য প্ৰচাৰযিতুং প্ৰাৰেভে তেনৈৱ যীশুঃ পুনঃ সপ্ৰকাশং নগৰং প্ৰৱেষ্টুং নাশক্নোৎ ততোহেতোৰ্বহিঃ কাননস্থানে তস্যৌ; তথাপি চতুৰ্দ্দিগ্ভ্যো লোকাস্তস্য সমীপমাযযুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 কিন্তু স গৎৱা তৎ কর্ম্ম ইত্থং ৱিস্তার্য্য প্রচারযিতুং প্রারেভে তেনৈৱ যীশুঃ পুনঃ সপ্রকাশং নগরং প্রৱেষ্টুং নাশক্নোৎ ততোহেতোর্বহিঃ কাননস্থানে তস্যৌ; তথাপি চতুর্দ্দিগ্ভ্যো লোকাস্তস্য সমীপমাযযুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 ကိန္တု သ ဂတွာ တတ် ကရ္မ္မ ဣတ္ထံ ဝိသ္တာရျျ ပြစာရယိတုံ ပြာရေဘေ တေနဲဝ ယီၑုး ပုနး သပြကာၑံ နဂရံ ပြဝေၐ္ဋုံ နာၑက္နောတ် တတောဟေတောရ္ဗဟိး ကာနနသ္ထာနေ တသျော်; တထာပိ စတုရ္ဒ္ဒိဂ္ဘျော လောကာသ္တသျ သမီပမာယယုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArEbhE tEnaiva yIzuH punaH saprakAzaM nagaraM pravESTuM nAzaknOt tatOhEtOrbahiH kAnanasthAnE tasyau; tathApi caturddigbhyO lOkAstasya samIpamAyayuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:45
12 अन्तरसन्दर्भाः  

tatastē mudrā gr̥hītvā śikṣānurūpaṁ karmma cakruḥ, yihūdīyānāṁ madhyē tasyādyāpi kiṁvadantī vidyatē|


tatastatkarmmaṇō yaśaḥ kr̥tsnaṁ taṁ dēśaṁ vyāptavat|


kintu tau prasthāya tasmin kr̥tsnē dēśē tasya kīrttiṁ prakāśayāmāsatuḥ|


tadanantaraṁ yīśustatsthānāt punaḥ samudrataṭaṁ yayau; lōkanivahē tatsamīpamāgatē sa tān samupadidēśa|


anantaraṁ tē nivēśanaṁ gatāḥ, kintu tatrāpi punarmahān janasamāgamō 'bhavat tasmāttē bhōktumapyavakāśaṁ na prāptāḥ|


ataēva yīśustatsthānaṁ parityajya śiṣyaiḥ saha punaḥ sāgarasamīpaṁ gataḥ;


atha sa tān vāḍhamityādidēśa yūyamimāṁ kathāṁ kasmaicidapi mā kathayata, kintu sa yati nyaṣēdhat tē tati bāhulyēna prācārayan;


tatō vyādhimallōkasvāsthyakaraṇarūpāṇi tasyāścaryyāṇi karmmāṇi dr̥ṣṭvā bahavō janāstatpaścād agacchan|


yatastē bahavō 'vādhyā anarthakavākyavādinaḥ pravañcakāśca santi viśēṣataśchinnatvacāṁ madhyē kēcit tādr̥śā lōkāḥ santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्