Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:44 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

44 sāvadhānō bhava kathāmimāṁ kamapi mā vada; svātmānaṁ yājakaṁ darśaya, lōkēbhyaḥ svapariṣkr̥tēḥ pramāṇadānāya mūsānirṇītaṁ yaddānaṁ tadutsr̥jasva ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 सावधानो भव कथामिमां कमपि मा वद; स्वात्मानं याजकं दर्शय, लोकेभ्यः स्वपरिष्कृतेः प्रमाणदानाय मूसानिर्णीतं यद्दानं तदुत्सृजस्व च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 সাৱধানো ভৱ কথামিমাং কমপি মা ৱদ; স্ৱাত্মানং যাজকং দৰ্শয, লোকেভ্যঃ স্ৱপৰিষ্কৃতেঃ প্ৰমাণদানায মূসানিৰ্ণীতং যদ্দানং তদুৎসৃজস্ৱ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 সাৱধানো ভৱ কথামিমাং কমপি মা ৱদ; স্ৱাত্মানং যাজকং দর্শয, লোকেভ্যঃ স্ৱপরিষ্কৃতেঃ প্রমাণদানায মূসানির্ণীতং যদ্দানং তদুৎসৃজস্ৱ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 သာဝဓာနော ဘဝ ကထာမိမာံ ကမပိ မာ ဝဒ; သွာတ္မာနံ ယာဇကံ ဒရ္ၑယ, လောကေဘျး သွပရိၐ္ကၖတေး ပြမာဏဒါနာယ မူသာနိရ္ဏီတံ ယဒ္ဒါနံ တဒုတ္သၖဇသွ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 sAvadhAnO bhava kathAmimAM kamapi mA vada; svAtmAnaM yAjakaM darzaya, lOkEbhyaH svapariSkRtEH pramANadAnAya mUsAnirNItaM yaddAnaM tadutsRjasva ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:44
9 अन्तरसन्दर्भाः  

tatō yīśustaṁ jagāda, avadhēhi kathāmētāṁ kaścidapi mā brūhi, kintu yājakasya sannidhiṁ gatvā svātmānaṁ darśaya manujēbhyō nijanirāmayatvaṁ pramāṇayituṁ mūsānirūpitaṁ dravyam utsr̥ja ca|


tataḥ sa tān dr̥ṣṭvā jagāda, yūyaṁ yājakānāṁ samīpē svān darśayata, tatastē gacchantō rōgāt pariṣkr̥tāḥ|


paścāt sa tamājñāpayāmāsa kathāmimāṁ kasmaicid akathayitvā yājakasya samīpañca gatvā svaṁ darśaya, lōkēbhyō nijapariṣkr̥tatvasya pramāṇadānāya mūsājñānusārēṇa dravyamutmr̥jasva ca|


yāmimāṁ kathāṁ tvaṁ nivēditavān tāṁ kasmaicidapi mā kathayētyuktvā sahasrasēnāpatistaṁ yuvānaṁ visr̥ṣṭavān|


aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|


tān prati yānyētāni jaghaṭirē tānyasmākaṁ nidarśanāni jagataḥ śēṣayugē varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्