Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:39 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

39 atha sa tēṣāṁ gālīlpradēśasya sarvvēṣu bhajanagr̥hēṣu kathāḥ pracārayāñcakrē bhūtānatyājayañca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 अथ स तेषां गालील्प्रदेशस्य सर्व्वेषु भजनगृहेषु कथाः प्रचारयाञ्चक्रे भूतानत्याजयञ्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 অথ স তেষাং গালীল্প্ৰদেশস্য সৰ্ৱ্ৱেষু ভজনগৃহেষু কথাঃ প্ৰচাৰযাঞ্চক্ৰে ভূতানত্যাজযঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 অথ স তেষাং গালীল্প্রদেশস্য সর্ৱ্ৱেষু ভজনগৃহেষু কথাঃ প্রচারযাঞ্চক্রে ভূতানত্যাজযঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 အထ သ တေၐာံ ဂါလီလ္ပြဒေၑသျ သရွွေၐု ဘဇနဂၖဟေၐု ကထား ပြစာရယာဉ္စကြေ ဘူတာနတျာဇယဉ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 atha sa tESAM gAlIlpradEzasya sarvvESu bhajanagRhESu kathAH pracArayAnjcakrE bhUtAnatyAjayanjca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:39
10 अन्तरसन्दर्भाः  

anantaraṁ bhajanabhavanē samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rōgān sarvvaprakārapīḍāśca śamayan yīśuḥ kr̥tsnaṁ gālīldēśaṁ bhramitum ārabhata|


tataḥ paraṁ yīśustēṣāṁ bhajanabhavana upadiśan rājyasya susaṁvādaṁ pracārayan lōkānāṁ yasya ya āmayō yā ca pīḍāsīt, tān śamayan śamayaṁśca sarvvāṇi nagarāṇi grāmāṁśca babhrāma|


tataḥ paraṁ kapharnāhūmnāmakaṁ nagaramupasthāya sa viśrāmadivasē bhajanagrahaṁ praviśya samupadidēśa|


aparañca tasmin bhajanagr̥hē apavitrabhūtēna grasta ēkō mānuṣa āsīt| sa cītśabdaṁ kr̥tvā kathayāñcakē


tadā sō'kathayat āgacchata vayaṁ samīpasthāni nagarāṇi yāmaḥ, yatō'haṁ tatra kathāṁ pracārayituṁ bahirāgamam|


anantaraṁ yīśuḥ puna rbhajanagr̥haṁ praviṣṭastasmin sthānē śuṣkahasta ēkō mānava āsīt|


atha sa caturdikstha grāmān bhramitvā upadiṣṭavān


atha sā strī gr̥haṁ gatvā kanyāṁ bhūtatyaktāṁ śayyāsthitāṁ dadarśa|


tatō bhūtā bahubhyō nirgatya cītśabdaṁ kr̥tvā ca babhāṣirē tvamīśvarasya putrō'bhiṣiktatrātā; kintu sōbhiṣiktatrātēti tē vividurētasmāt kāraṇāt tān tarjayitvā tadvaktuṁ niṣiṣēdha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्