Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:29 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

29 aparañca tē bhajanagr̥hād bahi rbhūtvā yākūbyōhanbhyāṁ saha śimōna āndriyasya ca nivēśanaṁ praviviśuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अपरञ्च ते भजनगृहाद् बहि र्भूत्वा याकूब्योहन्भ्यां सह शिमोन आन्द्रियस्य च निवेशनं प्रविविशुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অপৰঞ্চ তে ভজনগৃহাদ্ বহি ৰ্ভূৎৱা যাকূব্যোহন্ভ্যাং সহ শিমোন আন্দ্ৰিযস্য চ নিৱেশনং প্ৰৱিৱিশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অপরঞ্চ তে ভজনগৃহাদ্ বহি র্ভূৎৱা যাকূব্যোহন্ভ্যাং সহ শিমোন আন্দ্রিযস্য চ নিৱেশনং প্রৱিৱিশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အပရဉ္စ တေ ဘဇနဂၖဟာဒ် ဗဟိ ရ္ဘူတွာ ယာကူဗျောဟန္ဘျာံ သဟ ၑိမောန အာန္ဒြိယသျ စ နိဝေၑနံ ပြဝိဝိၑုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 aparanjca tE bhajanagRhAd bahi rbhUtvA yAkUbyOhanbhyAM saha zimOna Andriyasya ca nivEzanaM pravivizuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:29
7 अन्तरसन्दर्भाः  

tataḥ paraṁ kapharnāhūmnāmakaṁ nagaramupasthāya sa viśrāmadivasē bhajanagrahaṁ praviśya samupadidēśa|


aparañca tasmin bhajanagr̥hē apavitrabhūtēna grasta ēkō mānuṣa āsīt| sa cītśabdaṁ kr̥tvā kathayāñcakē


tadā tasya yaśō gālīlaścaturdiksthasarvvadēśān vyāpnōt|


tadā pitarasya śvaśrūrjvarapīḍitā śayyāyāmāsta iti tē taṁ jhaṭiti vijñāpayāñcakruḥ|


tadānīṁ yīśustamuvāca, gōmāyūnāṁ garttā āsatē, vihāyasīyavihagāाnāṁ nīḍāni ca santi, kintu mānavatanayasya śiraḥ sthāpayituṁ sthānaṁ nāsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्