Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 tēnaiva sarvvē camatkr̥tya parasparaṁ kathayāñcakrirē, ahō kimidaṁ? kīdr̥śō'yaṁ navya upadēśaḥ? anēna prabhāvēnāpavitrabhūtēṣvājñāpitēṣu tē tadājñānuvarttinō bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 तेनैव सर्व्वे चमत्कृत्य परस्परं कथयाञ्चक्रिरे, अहो किमिदं? कीदृशोऽयं नव्य उपदेशः? अनेन प्रभावेनापवित्रभूतेष्वाज्ञापितेषु ते तदाज्ञानुवर्त्तिनो भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তেনৈৱ সৰ্ৱ্ৱে চমৎকৃত্য পৰস্পৰং কথযাঞ্চক্ৰিৰে, অহো কিমিদং? কীদৃশোঽযং নৱ্য উপদেশঃ? অনেন প্ৰভাৱেনাপৱিত্ৰভূতেষ্ৱাজ্ঞাপিতেষু তে তদাজ্ঞানুৱৰ্ত্তিনো ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তেনৈৱ সর্ৱ্ৱে চমৎকৃত্য পরস্পরং কথযাঞ্চক্রিরে, অহো কিমিদং? কীদৃশোঽযং নৱ্য উপদেশঃ? অনেন প্রভাৱেনাপৱিত্রভূতেষ্ৱাজ্ঞাপিতেষু তে তদাজ্ঞানুৱর্ত্তিনো ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တေနဲဝ သရွွေ စမတ္ကၖတျ ပရသ္ပရံ ကထယာဉ္စကြိရေ, အဟော ကိမိဒံ? ကီဒၖၑော'ယံ နဝျ ဥပဒေၑး? အနေန ပြဘာဝေနာပဝိတြဘူတေၐွာဇ္ဉာပိတေၐု တေ တဒါဇ္ဉာနုဝရ္တ္တိနော ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tEnaiva sarvvE camatkRtya parasparaM kathayAnjcakrirE, ahO kimidaM? kIdRzO'yaM navya upadEzaH? anEna prabhAvEnApavitrabhUtESvAjnjApitESu tE tadAjnjAnuvarttinO bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:27
15 अन्तरसन्दर्भाः  

itthaṁ mūkā vākyaṁ vadanti, śuṣkakarāḥ svāsthyamāyānti, paṅgavō gacchanti, andhā vīkṣantē, iti vilōkya lōkā vismayaṁ manyamānā isrāyēla īśvaraṁ dhanyaṁ babhāṣirē|


yatō mayi paranidhnē'pi mama nidēśavaśyāḥ kati kati sēnāḥ santi, tata ēkasmin yāhītyuktē sa yāti, tadanyasmin ēhītyuktē sa āyāti, tathā mama nijadāsē karmmaitat kurvvityuktē sa tat karōti|


tēna bhūtē tyājitē sa mūkaḥ kathāṁ kathayituṁ prārabhata, tēna janā vismayaṁ vijñāya kathayāmāsuḥ, isrāyēlō vaṁśē kadāpi nēdr̥gadr̥śyata;


tataḥ sō'pavitrabhūtastaṁ sampīḍya atyucaiścītkr̥tya nirjagāma|


tadā tasya yaśō gālīlaścaturdiksthasarvvadēśān vyāpnōt|


tasya kathātaḥ śiṣyāścamaccakruḥ, kintu sa punaravadat, hē bālakā yē dhanē viśvasanti tēṣām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|


atha yirūśālamyānakālē yīśustēṣām agragāmī babhūva, tasmāttē citraṁ jñātvā paścādgāminō bhūtvā bibhyuḥ| tadā sa puna rdvādaśaśiṣyān gr̥hītvā svīyaṁ yadyad ghaṭiṣyatē tattat tēbhyaḥ kathayituṁ prārēbhē;


paścāttāḥ śmaśānaṁ praviśya śuklavarṇadīrghaparicchadāvr̥tamēkaṁ yuvānaṁ śmaśānadakṣiṇapārśva upaviṣṭaṁ dr̥ṣṭvā camaccakruḥ|


sō'vadat, mābhaiṣṭa yūyaṁ kruśē hataṁ nāsaratīyayīśuṁ gavēṣayatha sōtra nāsti śmaśānādudasthāt; tai ryatra sa sthāpitaḥ sthānaṁ tadidaṁ paśyata|


tē'ticamatkr̥tya parasparaṁ kathayāmāsuḥ sa badhirāya śravaṇaśaktiṁ mūkāya ca kathanaśaktiṁ dattvā sarvvaṁ karmmōttamarūpēṇa cakāra|


tataḥ sarvvē lōkāścamatkr̥tya parasparaṁ vaktumārēbhirē kōyaṁ camatkāraḥ| ēṣa prabhāvēṇa parākramēṇa cāmēdhyabhūtān ājñāpayati tēnaiva tē bahirgacchanti|


tataḥ paraṁ sa dvādaśaśiṣyānāhūya bhūtān tyājayituṁ rōgān pratikarttuñca tēbhyaḥ śaktimādhipatyañca dadau|


tē tam arēyapāganāma vicārasthānam ānīya prāvōcan idaṁ yannavīnaṁ mataṁ tvaṁ prācīkaśa idaṁ kīdr̥śaṁ ētad asmān śrāvaya;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्