Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 aparañca tasmin bhajanagr̥hē apavitrabhūtēna grasta ēkō mānuṣa āsīt| sa cītśabdaṁ kr̥tvā kathayāñcakē

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अपरञ्च तस्मिन् भजनगृहे अपवित्रभूतेन ग्रस्त एको मानुष आसीत्। स चीत्शब्दं कृत्वा कथयाञ्चके

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অপৰঞ্চ তস্মিন্ ভজনগৃহে অপৱিত্ৰভূতেন গ্ৰস্ত একো মানুষ আসীৎ| স চীৎশব্দং কৃৎৱা কথযাঞ্চকে

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অপরঞ্চ তস্মিন্ ভজনগৃহে অপৱিত্রভূতেন গ্রস্ত একো মানুষ আসীৎ| স চীৎশব্দং কৃৎৱা কথযাঞ্চকে

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အပရဉ္စ တသ္မိန် ဘဇနဂၖဟေ အပဝိတြဘူတေန ဂြသ္တ ဧကော မာနုၐ အာသီတ်၊ သ စီတ္ၑဗ္ဒံ ကၖတွာ ကထယာဉ္စကေ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 aparanjca tasmin bhajanagRhE apavitrabhUtEna grasta EkO mAnuSa AsIt| sa cItzabdaM kRtvA kathayAnjcakE

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:23
10 अन्तरसन्दर्भाः  

aparaṁ manujād bahirgatō 'pavitrabhūtaḥ śuṣkasthānēna gatvā viśrāmaṁ gavēṣayati, kintu tadalabhamānaḥ sa vakti, yasmā; nikētanād āgamaṁ, tadēva vēśma pakāvr̥tya yāmi|


tasyōpadēśāllōkā āścaryyaṁ mēnirē yataḥ sōdhyāpakāiva nōpadiśan prabhāvavāniva prōpadidēśa|


bhō nāsaratīya yīśō tvamasmān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? tvaṁ kimasmān nāśayituṁ samāgataḥ? tvamīśvarasya pavitralōka ityahaṁ jānāmi|


aparañca tē bhajanagr̥hād bahi rbhūtvā yākūbyōhanbhyāṁ saha śimōna āndriyasya ca nivēśanaṁ praviviśuḥ|


tataḥ sa nānāvidharōgiṇō bahūn manujānarōgiṇaścakāra tathā bahūn bhūtān tyājayāñcakāra tān bhūtān kimapi vākyaṁ vaktuṁ niṣiṣēdha ca yatōhētōstē tamajānan|


atha sa tēṣāṁ gālīlpradēśasya sarvvēṣu bhajanagr̥hēṣu kathāḥ pracārayāñcakrē bhūtānatyājayañca|


naukātō nirgatamātrād apavitrabhūtagrasta ēkaḥ śmaśānādētya taṁ sākṣāc cakāra|


yataḥ suraphainikīdēśīyayūnānīvaṁśōdbhavastriyāḥ kanyā bhūtagrastāsīt| sā strī tadvārttāṁ prāpya tatsamīpamāgatya taccaraṇayōḥ patitvā


atha yīśu rlōkasaṅghaṁ dhāvitvāyāntaṁ dr̥ṣṭvā tamapūtabhūtaṁ tarjayitvā jagāda, rē badhira mūka bhūta tvamētasmād bahirbhava punaḥ kadāpi māśrayainaṁ tvāmaham ityādiśāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्