Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 tataḥ paraṁ tatsthānāt kiñcid dūraṁ gatvā sa sivadīputrayākūb tadbhrātr̥yōhan ca imau naukāyāṁ jālānāṁ jīrṇamuddhārayantau dr̥ṣṭvā tāvāhūyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ततः परं तत्स्थानात् किञ्चिद् दूरं गत्वा स सिवदीपुत्रयाकूब् तद्भ्रातृयोहन् च इमौ नौकायां जालानां जीर्णमुद्धारयन्तौ दृष्ट्वा तावाहूयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততঃ পৰং তৎস্থানাৎ কিঞ্চিদ্ দূৰং গৎৱা স সিৱদীপুত্ৰযাকূব্ তদ্ভ্ৰাতৃযোহন্ চ ইমৌ নৌকাযাং জালানাং জীৰ্ণমুদ্ধাৰযন্তৌ দৃষ্ট্ৱা তাৱাহূযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততঃ পরং তৎস্থানাৎ কিঞ্চিদ্ দূরং গৎৱা স সিৱদীপুত্রযাকূব্ তদ্ভ্রাতৃযোহন্ চ ইমৌ নৌকাযাং জালানাং জীর্ণমুদ্ধারযন্তৌ দৃষ্ট্ৱা তাৱাহূযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတး ပရံ တတ္သ္ထာနာတ် ကိဉ္စိဒ် ဒူရံ ဂတွာ သ သိဝဒီပုတြယာကူဗ် တဒ္ဘြာတၖယောဟန် စ ဣမော် နော်ကာယာံ ဇာလာနာံ ဇီရ္ဏမုဒ္ဓါရယန္တော် ဒၖၐ္ဋွာ တာဝါဟူယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tataH paraM tatsthAnAt kinjcid dUraM gatvA sa sivadIputrayAkUb tadbhrAtRyOhan ca imau naukAyAM jAlAnAM jIrNamuddhArayantau dRSTvA tAvAhUyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:19
11 अन्तरसन्दर्भाः  

anantaraṁ tasmāt sthānāt vrajan vrajan sivadiyasya sutau yākūb yōhannāmānau dvau sahajau tātēna sārddhaṁ naukōpari jālasya jīrṇōddhāraṁ kurvvantau vīkṣya tāvāhūtavān|


tatastau tatkṣaṇamēva jālāni parityajya tasya paścāt jagmatuḥ|


tatastau naukāyāṁ vētanabhugbhiḥ sahitaṁ svapitaraṁ vihāya tatpaścādīyatuḥ|


tataḥ sivadēḥ putrau yākūbyōhanau tadantikam ētya prōcatuḥ, hē gurō yad āvābhyāṁ yāciṣyatē tadasmadarthaṁ bhavān karōtu nivēdanamidamāvayōḥ|


atha sa pitaraṁ yākūbaṁ yōhanañca gr̥hītvā vavrāja; atyantaṁ trāsitō vyākulitaśca tēbhyaḥ kathayāmāsa,


yākūb tasya bhrātā yōhan ca āndriyaḥ philipō barthalamayaḥ,


atha pitarō yākūb tadbhrātā yōhan ca ētān vinā kamapi svapaścād yātuṁ nānvamanyata|


atha ṣaḍdinēbhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ yōhanañca gr̥hītvā girēruccasya nirjanasthānaṁ gatvā tēṣāṁ pratyakṣē mūrtyantaraṁ dadhāra|


śimōnpitaraḥ yamajathōmā gālīlīyakānnānagaranivāsī nithanēl sivadēḥ putrāvanyau dvau śiṣyau caitēṣvēkatra militēṣu śimōnpitarō'kathayat matsyān dhartuṁ yāmi|


nagaraṁ praviśya pitarō yākūb yōhan āndriyaḥ philipaḥ thōmā barthajamayō mathirālphīyaputrō yākūb udyōgāी śimōn yākūbō bhrātā yihūdā ētē sarvvē yatra sthānē pravasanti tasmin uparitanaprakōṣṭhē prāviśan|


viśēṣatō yōhanaḥ sōdaraṁ yākūbaṁ karavālāghātēn hatavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्