Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 anantaraṁ yōhani bandhanālayē baddhē sati yīśu rgālīlpradēśamāgatya īśvararājyasya susaṁvādaṁ pracārayan kathayāmāsa,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अनन्तरं योहनि बन्धनालये बद्धे सति यीशु र्गालील्प्रदेशमागत्य ईश्वरराज्यस्य सुसंवादं प्रचारयन् कथयामास,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অনন্তৰং যোহনি বন্ধনালযে বদ্ধে সতি যীশু ৰ্গালীল্প্ৰদেশমাগত্য ঈশ্ৱৰৰাজ্যস্য সুসংৱাদং প্ৰচাৰযন্ কথযামাস,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অনন্তরং যোহনি বন্ধনালযে বদ্ধে সতি যীশু র্গালীল্প্রদেশমাগত্য ঈশ্ৱররাজ্যস্য সুসংৱাদং প্রচারযন্ কথযামাস,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အနန္တရံ ယောဟနိ ဗန္ဓနာလယေ ဗဒ္ဓေ သတိ ယီၑု ရ္ဂာလီလ္ပြဒေၑမာဂတျ ဤၑွရရာဇျသျ သုသံဝါဒံ ပြစာရယန် ကထယာမာသ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 anantaraM yOhani bandhanAlayE baddhE sati yIzu rgAlIlpradEzamAgatya IzvararAjyasya susaMvAdaM pracArayan kathayAmAsa,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:14
16 अन्तरसन्दर्भाः  

anantaraṁ yōhan kārāyāṁ tiṣṭhan khriṣṭasya karmmaṇāṁ vārttaṁ prāpya yasyāgamanavārttāsīt saēva kiṁ tvaṁ? vā vayamanyam apēkṣiṣyāmahē?


ēṣa majjayitā yōhan, pramitēbhayastasyōtthānāt tēnētthamadbhutaṁ karmma prakāśyatē|


tadanantaraṁ yōhan kārāyāṁ babandhē, tadvārttāṁ niśamya yīśunā gālīl prāsthīyata|


anantaraṁ yīśuḥ susaṁvādaṁ pracārayan ētāṁ kathāṁ kathayitum ārēbhē, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|


anantaraṁ bhajanabhavanē samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rōgān sarvvaprakārapīḍāśca śamayan yīśuḥ kr̥tsnaṁ gālīldēśaṁ bhramitum ārabhata|


tataḥ paraṁ yīśustēṣāṁ bhajanabhavana upadiśan rājyasya susaṁvādaṁ pracārayan lōkānāṁ yasya ya āmayō yā ca pīḍāsīt, tān śamayan śamayaṁśca sarvvāṇi nagarāṇi grāmāṁśca babhrāma|


yōhanā tiraskr̥tō bhūtvā kārāgārē tasya bandhanād aparamapi kukarmma cakāra|


aparañca yīśu rdvādaśabhiḥ śiṣyaiḥ sārddhaṁ nānānagarēṣu nānāgrāmēṣu ca gacchan iśvarīyarājatvasya susaṁvādaṁ pracārayituṁ prārēbhē|


adhunā paśyata yēṣāṁ samīpē'ham īśvarīyarājyasya susaṁvādaṁ pracāryya bhramaṇaṁ kr̥tavān ētādr̥śā yūyaṁ mama vadanaṁ puna rdraṣṭuṁ na prāpsyatha ētadapyahaṁ jānāmi|


taistadartham ēkasmin dinē nirūpitē tasmin dinē bahava ēkatra militvā paulasya vāsagr̥ham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthēbhyaśca yīśōḥ kathām utthāpya īśvarasya rājyē pramāṇaṁ datvā tēṣāṁ pravr̥ttiṁ janayituṁ cēṣṭitavān|


īśvarō nijaputramadhi yaṁ susaṁvādaṁ bhaviṣyadvādibhi rdharmmagranthē pratiśrutavān taṁ susaṁvādaṁ pracārayituṁ pr̥thakkr̥ta āhūtaḥ prēritaśca prabhō ryīśukhrīṣṭasya sēvakō yaḥ paulaḥ


sa cāgatya dūravarttinō yuṣmān nikaṭavarttinō 'smāṁśca sandhē rmaṅgalavārttāṁ jñāpitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्