Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 yataḥ kēcidūcuryōhan śmaśānādudatiṣṭhat| kēcidūcuḥ, ēliyō darśanaṁ dattavān; ēvamanyalōkā ūcuḥ pūrvvīyaḥ kaścid bhaviṣyadvādī samutthitaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यतः केचिदूचुर्योहन् श्मशानादुदतिष्ठत्। केचिदूचुः, एलियो दर्शनं दत्तवान्; एवमन्यलोका ऊचुः पूर्व्वीयः कश्चिद् भविष्यद्वादी समुत्थितः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যতঃ কেচিদূচুৰ্যোহন্ শ্মশানাদুদতিষ্ঠৎ| কেচিদূচুঃ, এলিযো দৰ্শনং দত্তৱান্; এৱমন্যলোকা ঊচুঃ পূৰ্ৱ্ৱীযঃ কশ্চিদ্ ভৱিষ্যদ্ৱাদী সমুত্থিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যতঃ কেচিদূচুর্যোহন্ শ্মশানাদুদতিষ্ঠৎ| কেচিদূচুঃ, এলিযো দর্শনং দত্তৱান্; এৱমন্যলোকা ঊচুঃ পূর্ৱ্ৱীযঃ কশ্চিদ্ ভৱিষ্যদ্ৱাদী সমুত্থিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယတး ကေစိဒူစုရျောဟန် ၑ္မၑာနာဒုဒတိၐ္ဌတ်၊ ကေစိဒူစုး, ဧလိယော ဒရ္ၑနံ ဒတ္တဝါန်; ဧဝမနျလောကာ ဦစုး ပူရွွီယး ကၑ္စိဒ် ဘဝိၐျဒွါဒီ သမုတ္ထိတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yataH kEcidUcuryOhan zmazAnAdudatiSThat| kEcidUcuH, EliyO darzanaM dattavAn; EvamanyalOkA UcuH pUrvvIyaH kazcid bhaviSyadvAdI samutthitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:8
6 अन्तरसन्दर्भाः  

tadānīṁ tē kathitavantaḥ, kēcid vadanti tvaṁ majjayitā yōhan, kēcidvadanti, tvam ēliyaḥ, kēcicca vadanti, tvaṁ yirimiyō vā kaścid bhaviṣyadvādīti|


tadā śiṣyāstaṁ papracchuḥ, prathamam ēliya āyāsyatīti kuta upādhyāyairucyatē?


anyē'kathayan ayam ēliyaḥ, kēpi kathitavanta ēṣa bhaviṣyadvādī yadvā bhaviṣyadvādināṁ sadr̥śa ēkōyam|


tē pratyūcuḥ tvāṁ yōhanaṁ majjakaṁ vadanti kintu kēpi kēpi ēliyaṁ vadanti; aparē kēpi kēpi bhaviṣyadvādinām ēkō jana iti vadanti|


tatastē prācuḥ, tvāṁ yōhanmajjakaṁ vadanti; kēcit tvām ēliyaṁ vadanti, pūrvvakālikaḥ kaścid bhaviṣyadvādī śmaśānād udatiṣṭhad ityapi kēcid vadanti|


tadā tē'pr̥cchan tarhi kō bhavān? kiṁ ēliyaḥ? sōvadat na; tatastē'pr̥cchan tarhi bhavān sa bhaviṣyadvādī? sōvadat nāhaṁ saḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्