Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:54 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

54 ataēva yākūbyōhanau tasya śiṣyau tad dr̥ṣṭvā jagadatuḥ, hē prabhō ēliyō yathā cakāra tathā vayamapi kiṁ gagaṇād āgantum ētān bhasmīkarttuñca vahnimājñāpayāmaḥ? bhavān kimicchati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

54 अतएव याकूब्योहनौ तस्य शिष्यौ तद् दृष्ट्वा जगदतुः, हे प्रभो एलियो यथा चकार तथा वयमपि किं गगणाद् आगन्तुम् एतान् भस्मीकर्त्तुञ्च वह्निमाज्ञापयामः? भवान् किमिच्छति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 অতএৱ যাকূব্যোহনৌ তস্য শিষ্যৌ তদ্ দৃষ্ট্ৱা জগদতুঃ, হে প্ৰভো এলিযো যথা চকাৰ তথা ৱযমপি কিং গগণাদ্ আগন্তুম্ এতান্ ভস্মীকৰ্ত্তুঞ্চ ৱহ্নিমাজ্ঞাপযামঃ? ভৱান্ কিমিচ্ছতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 অতএৱ যাকূব্যোহনৌ তস্য শিষ্যৌ তদ্ দৃষ্ট্ৱা জগদতুঃ, হে প্রভো এলিযো যথা চকার তথা ৱযমপি কিং গগণাদ্ আগন্তুম্ এতান্ ভস্মীকর্ত্তুঞ্চ ৱহ্নিমাজ্ঞাপযামঃ? ভৱান্ কিমিচ্ছতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 အတဧဝ ယာကူဗျောဟနော် တသျ ၑိၐျော် တဒ် ဒၖၐ္ဋွာ ဇဂဒတုး, ဟေ ပြဘော ဧလိယော ယထာ စကာရ တထာ ဝယမပိ ကိံ ဂဂဏာဒ် အာဂန္တုမ် ဧတာန် ဘသ္မီကရ္တ္တုဉ္စ ဝဟ္နိမာဇ္ဉာပယာမး? ဘဝါန် ကိမိစ္ဆတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 ataEva yAkUbyOhanau tasya ziSyau tad dRSTvA jagadatuH, hE prabhO EliyO yathA cakAra tathA vayamapi kiM gagaNAd Agantum EtAn bhasmIkarttunjca vahnimAjnjApayAmaH? bhavAn kimicchati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:54
14 अन्तरसन्दर्भाः  

yākūb tasya bhrātā yōhan ca āndriyaḥ philipō barthalamayaḥ,


kintu sa mukhaṁ parāvartya tān tarjayitvā gaditavān yuṣmākaṁ manōbhāvaḥ kaḥ, iti yūyaṁ na jānītha|


aparaṁ mānavānāṁ sākṣād ākāśatō bhuvi vahnivarṣaṇādīni mahācitrāṇi karōti|


mayi nirīkṣamāṇē tasya śirasām ēkam antakāghātēna chēditamivādr̥śyata, kintu tasyāntakakṣatasya pratīkārō 'kriyata tataḥ kr̥tsnō naralōkastaṁ paśumadhi camatkāraṁ gataḥ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्