Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 tatra yadi kasyacit purasya lōkā yuṣmākamātithyaṁ na kurvvanti tarhi tasmānnagarād gamanakālē tēṣāṁ viruddhaṁ sākṣyārthaṁ yuṣmākaṁ padadhūlīḥ sampātayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तत्र यदि कस्यचित् पुरस्य लोका युष्माकमातिथ्यं न कुर्व्वन्ति तर्हि तस्मान्नगराद् गमनकाले तेषां विरुद्धं साक्ष्यार्थं युष्माकं पदधूलीः सम्पातयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তত্ৰ যদি কস্যচিৎ পুৰস্য লোকা যুষ্মাকমাতিথ্যং ন কুৰ্ৱ্ৱন্তি তৰ্হি তস্মান্নগৰাদ্ গমনকালে তেষাং ৱিৰুদ্ধং সাক্ষ্যাৰ্থং যুষ্মাকং পদধূলীঃ সম্পাতযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তত্র যদি কস্যচিৎ পুরস্য লোকা যুষ্মাকমাতিথ্যং ন কুর্ৱ্ৱন্তি তর্হি তস্মান্নগরাদ্ গমনকালে তেষাং ৱিরুদ্ধং সাক্ষ্যার্থং যুষ্মাকং পদধূলীঃ সম্পাতযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတြ ယဒိ ကသျစိတ် ပုရသျ လောကာ ယုၐ္မာကမာတိထျံ န ကုရွွန္တိ တရှိ တသ္မာန္နဂရာဒ် ဂမနကာလေ တေၐာံ ဝိရုဒ္ဓံ သာက္ၐျာရ္ထံ ယုၐ္မာကံ ပဒဓူလီး သမ္ပာတယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatra yadi kasyacit purasya lOkA yuSmAkamAtithyaM na kurvvanti tarhi tasmAnnagarAd gamanakAlE tESAM viruddhaM sAkSyArthaM yuSmAkaM padadhUlIH sampAtayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:5
13 अन्तरसन्दर्भाः  

yūyaṁ mannāmahētōḥ śāstr̥ṇāṁ rājñāñca samakṣaṁ tānanyadēśinaścādhi sākṣitvārthamānēṣyadhvē|


tatra yadi kēpi yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāśca na śr̥ṇvanti tarhi tatsthānāt prasthānasamayē tēṣāṁ viruddhaṁ sākṣyaṁ dātuṁ svapādānāsphālya rajaḥ sampātayata; ahaṁ yuṣmān yathārthaṁ vacmi vicāradinē tannagarasyāvasthātaḥ sidōmāmōrayō rnagarayōravasthā sahyatarā bhaviṣyati|


yaḥ kaścidīdr̥śasya kasyāpi bālasyātithyaṁ karōti sa mamātithyaṁ karōti; yaḥ kaścinmamātithyaṁ karōti sa kēvalam mamātithyaṁ karōti tanna matprērakasyāpyātithyaṁ karōti|


yō janō yuṣmākaṁ vākyaṁ gr̥hlāti sa mamaiva vākyaṁ gr̥hlāti; kiñca yō janō yuṣmākam avajñāṁ karōti sa mamaivāvajñāṁ karōti; yō janō mamāvajñāṁ karōti ca sa matprērakasyaivāvajñāṁ karōti|


paścāt sa tamājñāpayāmāsa kathāmimāṁ kasmaicid akathayitvā yājakasya samīpañca gatvā svaṁ darśaya, lōkēbhyō nijapariṣkr̥tatvasya pramāṇadānāya mūsājñānusārēṇa dravyamutmr̥jasva ca|


yūyañca yannivēśanaṁ praviśatha nagaratyāgaparyyanataṁ tannivēśanē tiṣṭhata|


yō janō mama nāmnāsya bālāsyātithyaṁ vidadhāti sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti sa mama prērakasyātithyaṁ vidadhāti, yuṣmākaṁ madhyēyaḥ svaṁ sarvvasmāt kṣudraṁ jānītē sa ēva śrēṣṭhō bhaviṣyati|


ataḥ kāraṇāt tau nijapadadhūlīstēṣāṁ prātikūlyēna pātayitvēेkaniyaṁ nagaraṁ gatau|


kintu tē 'tīva virōdhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulō vastraṁ dhunvan ētāṁ kathāṁ kathitavān, yuṣmākaṁ śōṇitapātāparādhō yuṣmān pratyēva bhavatu, tēnāhaṁ niraparādhō 'dyārabhya bhinnadēśīyānāṁ samīpaṁ yāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्