Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:45 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

45 kintu tē tāṁ kathāṁ na bubudhirē, spaṣṭatvābhāvāt tasyā abhiprāyastēṣāṁ bōdhagamyō na babhūva; tasyā āśayaḥ ka ityapi tē bhayāt praṣṭuṁ na śēkuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 किन्तु ते तां कथां न बुबुधिरे, स्पष्टत्वाभावात् तस्या अभिप्रायस्तेषां बोधगम्यो न बभूव; तस्या आशयः क इत्यपि ते भयात् प्रष्टुं न शेकुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 কিন্তু তে তাং কথাং ন বুবুধিৰে, স্পষ্টৎৱাভাৱাৎ তস্যা অভিপ্ৰাযস্তেষাং বোধগম্যো ন বভূৱ; তস্যা আশযঃ ক ইত্যপি তে ভযাৎ প্ৰষ্টুং ন শেকুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 কিন্তু তে তাং কথাং ন বুবুধিরে, স্পষ্টৎৱাভাৱাৎ তস্যা অভিপ্রাযস্তেষাং বোধগম্যো ন বভূৱ; তস্যা আশযঃ ক ইত্যপি তে ভযাৎ প্রষ্টুং ন শেকুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 ကိန္တု တေ တာံ ကထာံ န ဗုဗုဓိရေ, သ္ပၐ္ဋတွာဘာဝါတ် တသျာ အဘိပြာယသ္တေၐာံ ဗောဓဂမျော န ဗဘူဝ; တသျာ အာၑယး က ဣတျပိ တေ ဘယာတ် ပြၐ္ဋုံ န ၑေကုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 kintu tE tAM kathAM na bubudhirE, spaSTatvAbhAvAt tasyA abhiprAyastESAM bOdhagamyO na babhUva; tasyA AzayaH ka ityapi tE bhayAt praSTuM na zEkuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:45
15 अन्तरसन्दर्भाः  

tadānīṁ pitarastasya karaṁ ghr̥tvā tarjayitvā kathayitumārabdhavān, hē prabhō, tat tvattō dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyatē|


aparaṁ tēṣāṁ gālīlpradēśē bhramaṇakālē yīśunā tē gaditāḥ, manujasutō janānāṁ karēṣu samarpayiṣyatē tai rhaniṣyatē ca,


tadā śmaśānādutthānasya kōbhiprāya iti vicāryya tē tadvākyaṁ svēṣu gōpāyāñcakrirē|


kintu tatkathāṁ tē nābudhyanta praṣṭuñca bibhyaḥ|


ētasyāḥ kathāyā abhiprāyaṁ kiñcidapi tē bōddhuṁ na śēkuḥ tēṣāṁ nikaṭē'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ tē jñātuṁ na śēkuśca|


kintu tau tasyaitadvākyasya tātparyyaṁ bōddhuṁ nāśaknutāṁ|


tadanantaraṁ tēṣāṁ madhyē kaḥ śrēṣṭhaḥ kathāmētāṁ gr̥hītvā tē mithō vivādaṁ cakruḥ|


asyāḥ ghaṭanāyāstātparyyaṁ śiṣyāḥ prathamaṁ nābudhyanta, kintu yīśau mahimānaṁ prāptē sati vākyamidaṁ tasmina akathyata lōkāśca tampratīttham akurvvan iti tē smr̥tavantaḥ|


tadā lōkā akathayan sōbhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthē śrutam asmābhiḥ, tarhi manuṣyaputraḥ prōtthāpitō bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputrōyaṁ kaḥ?


tadā thōmā avadat, hē prabhō bhavān kutra yāti tadvayaṁ na jānīmaḥ, tarhi kathaṁ panthānaṁ jñātuṁ śaknumaḥ?


tadā śiṣyāḥ parasparaṁ praṣṭum ārambhanta, kimasmai kōpi kimapi bhakṣyamānīya dattavān?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्