Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:34 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

34 aparañca tadvākyavadanakālē payōda ēka āgatya tēṣāmupari chāyāṁ cakāra, tatastanmadhyē tayōḥ pravēśāt tē śaśaṅkirē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 अपरञ्च तद्वाक्यवदनकाले पयोद एक आगत्य तेषामुपरि छायां चकार, ततस्तन्मध्ये तयोः प्रवेशात् ते शशङ्किरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 অপৰঞ্চ তদ্ৱাক্যৱদনকালে পযোদ এক আগত্য তেষামুপৰি ছাযাং চকাৰ, ততস্তন্মধ্যে তযোঃ প্ৰৱেশাৎ তে শশঙ্কিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 অপরঞ্চ তদ্ৱাক্যৱদনকালে পযোদ এক আগত্য তেষামুপরি ছাযাং চকার, ততস্তন্মধ্যে তযোঃ প্রৱেশাৎ তে শশঙ্কিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 အပရဉ္စ တဒွါကျဝဒနကာလေ ပယောဒ ဧက အာဂတျ တေၐာမုပရိ ဆာယာံ စကာရ, တတသ္တန္မဓျေ တယေား ပြဝေၑာတ် တေ ၑၑင်္ကိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 aparanjca tadvAkyavadanakAlE payOda Eka Agatya tESAmupari chAyAM cakAra, tatastanmadhyE tayOH pravEzAt tE zazagkirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:34
12 अन्तरसन्दर्भाः  

atha tayōrubhayō rgamanakālē pitarō yīśuṁ babhāṣē, hē gurō'smākaṁ sthānē'smin sthitiḥ śubhā, tata ēkā tvadarthā, ēkā mūsārthā, ēkā ēliyārthā, iti tisraḥ kuṭyōsmābhi rnirmmīyantāṁ, imāṁ kathāṁ sa na vivicya kathayāmāsa|


tadā tasmāt payōdād iyamākāśīyā vāṇī nirjagāma, mamāyaṁ priyaḥ putra ētasya kathāyāṁ manō nidhatta|


taṁ dr̥ṣṭvāhaṁ mr̥takalpastaccaraṇē patitastataḥ svadakṣiṇakaraṁ mayi nidhāya tēnōktam mā bhaiṣīḥ; aham ādirantaśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्